विषय सूची पर जायें

05. मात्राशितीय - सूत्र - च.

पञ्चमोऽध्यायः ।

अथातो मात्राशितीयमध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

 मात्राशी स्यात्‌ । आहारमात्रा पुनरग्निबलापेक्षिणी ॥३॥

यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावदस्य मात्राप्रमाणं वेदितव्यं भवति ॥४॥

तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादी-

न्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति ।

तथा पिष्टेक्षुक्षीरविकृतितिलमाषानूपौदकपिशितादीन्याहारद्रव्याणि

प्रकृतिगुरूण्यपि मात्रामेवापेक्षन्ते ॥५॥

न चैवमुक्ते द्रव्ये गुरुलाघवमकारणं मन्येत, लघूनि हि द्रव्याणि

वाय्वग्निगुणबहुलानि भवन्ति, पृथ्वीसोमगुणबहुलानीतराणि,

तस्मात्‌ स्वगुणादपि लघून्यग्निसधुक्षणस्वभावान्यल्पदोषाणि

चोच्यन्तेऽपि सौहित्योपयुक्तानि, गुरूणि पुनर्नाग्निसन्धुक्षण-

स्वभावान्यसामान्यात्‌, अतश्चातिमात्रं दोषवन्ति सौहित्योपयुक्ता-

न्यन्यत्र व्यायामाग्निबलात्‌, सैषा भवत्यग्निबलापेक्षिणी मात्रा ॥६॥

न च नापेक्षते द्रव्यं, द्रव्यापेक्षया च त्रिभागसौहित्यमर्धसौहित्यं

वा गुरूणामुपदिश्यते, लघूनामपि च नातिसौहित्यमग्नेर्युक्त्यर्थम्‌ ॥७॥

मात्रावद्ध्यशनमशितमनुपहत्य प्रकृतिं बलवर्णसुखायुषा योजयत्युप-

योक्तारमवश्यमिति ॥८॥

भवन्ति चात्र-

गुरु पिष्टमयं तस्मात्तण्डुलान्‌ पृथुकानपि ।

न जातु भुक्तवान्‌ खादेन्मात्रां खादेद्बुभुक्षितः ॥९॥

वल्लूरं शुष्कशाकानि शालूकानि बिसानि च ।

नाभ्यसेद्गौरवान्मांसं कृशं नैवोपयोजयेत्‌ ॥१०॥

कूर्चिकांश्च किलाटांश्च शौकरं गव्यमाहिषे ।

मत्स्यान्‌ दधि च माषांश्च यवकांश्च न शीलयेत्‌ ॥११॥

षष्टिकाञ्छालिमुद्गांश्च सैन्धवामलके यवान्‌ ।

आन्तरीक्षं पयः सर्पिर्जाङ्गलं मधु चाभ्यसेत्‌ ॥१२॥

तच्च नित्यं प्रयुञ्जीत स्वास्थ्यं येनानुवर्तते ।

अजातानां विकाराणामनुत्पत्तिकरं च यत्‌ ॥१३॥

अत ऊर्ध्वं शरीरस्य कार्यमक्ष्यञ्जनादिकम्‌ ।

स्वस्थवृत्तिमभिप्रेत्य गुणतः संप्रवक्ष्यते ॥१४॥

सौवीरमञ्जनं नित्यं हितमक्ष्णोः प्रयोजयेत्‌ ।

पञ्चरात्रेऽष्टरात्रे वा स्रावणार्थे रसाञ्जनम्‌ ॥१५॥

चक्षुस्तेजोमयं तस्य विशेषाच्छ्लेष्मतो भयम्‌ ।

ततः श्लेष्महरं कर्म हितं दृष्टेः प्रसादनम्‌ ॥१६॥

दिवा तन्न प्रयोक्तव्यं नेत्रयोस्तीक्ष्णमञ्जनम्‌ ।

विरेकदुर्बला दृष्टीरादित्यं प्राप्य सीदति ॥१७॥

तस्मात्‌ स्राव्यं निशायां तु ध्रुवमञ्जनमिष्यते ।

यथा हि कनकादीनां मलिनां विविधात्मनाम्‌ ॥१८॥

धौतानां निर्मला शुद्धिस्तैलचेलकचादिभिः ।

एवं नेत्रेषु मर्त्यानामञ्जनायोतनादिभि:॥१९॥

दृष्टीर्निराकुला भाति निर्मले नभसीन्दुवत्‌ ।

हरेणुकां प्रियङ्गुं च पृथ्वीकां केशरं नखम्‌ ॥२०॥

ह्रीवेरं चन्दनं पत्रं त्वगेलोशीरपद्मकम्‌ ।

ध्यामकं मधुकं मांसी गुग्गुल्वगुरुशर्करम्‌ ॥२१॥

न्यग्रोधोदुम्बराश्वत्थप्लक्षलोध्रत्वचः शुभाः ।

वन्यं सर्जरसं मुस्तं शैलेयं कमलोत्पले ॥२२॥

श्रीवेष्टकं शल्लकीं च शुकबर्हमथापि च ।

पिष्ट्वा लिम्पेच्छरेषीकां तां वर्तिं यवसन्निभाम्‌ ॥२३॥

अङ्गुष्ठसंमितां कुर्यादष्टाङ्गुलसमां भिषक्‌ ।

शुष्कां निगर्भां तां वर्तिं धूमनेत्रार्पितां नर: ॥२४॥

स्नेहाक्तामग्निसंप्लुष्टां पिबेत्‌ प्रायोगिकीं सुखाम्‌ ।

वसाघृतमधूच्छिष्टैर्युक्तिर्युक्तैर्वरौषधैः ॥२५॥

वर्तिं मधुरकैः कृत्वा स्नैहिकीं धूममाचरेत्‌ ।

श्वेता ज्योतिष्मति चैव हरितालं मनःशिला ॥२६॥

गन्धाश्चागुरुपत्राद्या धूमं मूर्धविरेचने ।

गौरवं शिरसः शूलं पीनसार्धावभेदकौ ॥२७॥

कर्णाक्षिशूलं कासश्च हिक्काश्वासौ गलग्रहः ।

दन्तदौर्बल्यमास्रावः श्रोत्रघ्राणाक्षिदोषजः ॥२८॥

पूतिर्घ्राणास्यगन्धश्च दन्तशूलमरोचकः ।

हनुमन्याग्रहः कण्डूः क्रिमयः पाण्डुता मुखे ॥२९॥

श्लेष्मप्रसेको वैस्वर्यं गलशुण्ड्युपजिह्विका ।

खालित्यं पिञ्जरत्वं च केशानां पतनं तथा ॥३०॥

क्षवथुश्चातितन्द्रा च बुद्धेर्मोहोऽतिनिद्रता ।

धूमपानात्‌ प्रशाम्यन्ति बलं भवति चाधिकम्‌ ॥३१॥

शिरोरुक्कपालानामिन्द्रियाणां स्वरस्य च ।

न च वातकफात्मानो बलिनोऽप्यूर्ध्वजत्रुजाः ॥३२॥

धूमवक्त्रकपानस्य व्याधयः स्यु: शिरोगताः ।

प्रयोगपाने तस्याष्टौ कालाः संपरिकीर्तिताः ॥३३॥

वातश्लेष्मसमुत्क्लेशः कालेष्वेषु हि लक्ष्यते ।

स्नात्वा भुक्त्वा समुल्लिख्य क्षुत्वा दन्तान्निघृष्य च ॥३४॥

नावनाञ्जननिद्रान्ते चात्मवान्‌ धूमपो भवेत्‌ ।

तथा वातकफात्मानो न भवन्त्यूर्ध्वजत्रुजाः ॥३५॥

रोगास्तस्य तु पेयाः स्युरापानास्त्रिस्त्रयस्त्रयः ।

परं द्विकालपायी स्यादह्न: कालेषु बुद्धिमान्‌ ॥३६॥

प्रयोगे, स्नैहिके त्वेकं, वैरेच्यं त्रिचतुः पिबेत्‌ ।

हृत्कण्ठेन्द्रियसंशुद्धिर्लघुत्वं शिरसः शमः ॥३७॥

यथेरितानां दोषाणां सम्यक्पीतस्य लक्षणम्‌ ।

बाधिर्यमान्ध्यमूकत्वं रक्तपित्तं शिरोभ्रमम्‌ ॥३८॥

अकाले चातिपीतश्च धूमः कुर्यादुपद्रवान्‌ ।

तत्रेष्टं सर्पिषः पानं नावनाञ्जनतर्पणम्‌ ॥३९॥

स्नैहिकं धूमजे दोषे वायुः पित्तानुगो यदि ।

शीतं तु रक्तपित्ते स्याच्छ्लेष्मपित्ते विरूक्षणम्‌ ॥४०॥

परं त्वतः प्रवक्ष्यामि धूमो येषां विगर्हितः ।

न विरिक्तः पिबेद्धूमं न कृते बस्तिकर्मणि ॥४१॥

न रक्ती न विषेणार्तो न शोचन्न च गर्भिणी ।

न श्रमे न मदे नामे न पित्ते न प्रजागरे ॥४२॥

न मूर्च्छाभ्रमतृष्णासु न क्षीणे नापि च क्षते ।

न मद्यदुग्धे पीत्वा च न स्नेहं न च माक्षिकम्‌ ॥४३॥

धूमं न भुक्त्वा दध्ना च न रूक्षः क्रुद्ध एव च ।

न तालुशोषे तिमिरे शिरस्यभिहिते न च ॥४४॥

न शङ्खके न रोहिण्यां न मेहे न मदात्यये ।

एषु धूममकालेषु मोहात्‌ पिबति यो नरः ॥४५॥

रोगास्तस्य प्रवर्धन्ते दारुणा धूमविभ्रमात्‌ ।

धूमयोग्यः पिबेद्दोषे शिरोघ्राणाक्षिसंश्रये ॥४६॥

घ्राणेनास्येन कण्ठस्थे मुखेन घ्राणपो वमेत्‌ ।

आस्येन धूमकवलान्‌ पिबन्‌ घ्राणेन नोद्वमेत्‌ ॥४७॥

प्रतिलोमं गतो ह्याशु धूमो हिंस्याद्धि चक्षुषी ।

ऋज्वङ्गचक्षुस्तच्चेताः सूपविष्टस्त्रिपर्ययम्‌ ॥४८॥

पिबेच्छिद्रं पिधायैकं नासया धूममात्मवान्‌ ।

चतुर्विंशतिकं नेत्रं स्वाङ्गुलीभिर्विरेचने ॥४९॥

द्वात्रिंशदङ्गुलं स्नेहे प्रयोगेऽध्यर्धमिष्यते ।

ऋजु त्रिकोषाफलितं कोलास्थ्यग्रप्रमाणितम्‌ ॥५०॥

बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते ।

दूराद्विनिर्गतः पर्वच्छिन्नो नाडीतनूकृतः ॥५१॥

नेन्द्रियं बाधते धूमो मात्राकालनिषेवितः ।

यदा चोरश्च कण्ठश्च शिरश्च लघुतां व्रजेत्‌ ॥५२॥

कफश्च तनुतां प्राप्तः सुपीतं धूममादिशेत्‌ ।

अविशुद्धः  स्वरो यस्य कण्ठश्च सकफो भवेत्‌ ॥५३॥

स्तिमितो मस्तकश्चैवमपीतं धूममादिशेत्‌ ।

तालु मूर्धा च कण्ठश्च शुष्यते परितप्यते ॥५४॥

तृष्यते मुह्यते जन्तू रक्तं च स्रवतेऽधिकम्‌ ॥

शिरश्च भ्रमतेऽत्यर्थं मूर्च्छा चास्योपजायते ॥५५॥

इन्द्रियाण्युपतप्यन्ते धूमेऽत्यर्थं निषेविते ।

वर्षे वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत्‌ ॥५६॥

प्रावृट्‌शरद्वसन्तेषु गतमेघे नभस्तले ।

नस्यकर्म यथाकालं यो यथोक्तं निषेवते ॥५७॥

न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते ।

न स्यु श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः ॥

न च केशाः प्रमुच्यन्ते वर्धन्ते च विशेषतः ।

मन्यास्तम्भः शिर:शूलमर्दितं हनुसंग्रहः ॥५९॥

पीनसार्धावभेदौ च शिरःकम्पश्च शाम्यति ।

सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः ॥६०॥

नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्‌ ।

मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान्‌ ॥६१॥

सर्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम्‌ ।

न चास्य रोगाः सहसा प्रभवन्त्यूर्ध्वजत्रुजाः ॥६२॥

जीर्यताश्चोत्तमाङ्गेषु जरा न लभते बलम्‌ ।

चन्दनागुरुणी पत्रं दार्वीत्वङ्‌मधुकं बलाम्‌ ॥६३॥

प्रप्रौण्डरीकं सूक्ष्मैलां विडङ्गं बिल्वमुत्पलम्‌ ।

ह्रिबेरमभयं वन्यं त्वङ्‌मुस्तं सारिवां स्थिराम्‌ ॥६४॥

जीवन्तीं पृश्निपर्णीं च सुरदारु शतावरीम्‌ ।

हरेणुं बृहतीं व्याघ्रीं सुरभीं पद्मकेशरम्‌ ॥६५॥

विपाचयेच्छतगुणे माहेन्द्रे विमलेऽम्भसि ।

तैलाद्दशगुणं शेषं कषायमवतारयेत्‌ ॥६६॥

तेन तैलं कषायेण दशकृत्वो विपाचयेत्‌ ।

अथास्य दशमे पाके समांशं छागलं पयः ॥६७॥

दद्यादेषोऽणुतैलस्य नावनीयस्य संविधिः ।

अस्य मात्रां प्रयुञ्जीत तैलस्यार्धपलोन्मिताम्‌ ॥६८॥

स्निग्धस्विन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः ।

त्र्यहात्र्यहाच्च सप्ताहमेतत्‌ कर्म समाचरेत्‌ ॥६९॥

निवातोष्णसमाचारी हिताशी नियतेन्द्रियः ।

तैलमेतत्‌ त्रिदोषघ्नमिन्द्रियाणां बलप्रदम्‌ ॥७०॥

प्रयुञ्जानो यथाकालं यथोक्तानश्नुते गुणान्‌ ।

आपोथिताग्रं द्वौ कालौ कषायकटुतिक्तकम्‌ ॥७१॥

भक्षयेद्दन्तपवनं दन्तमांसान्यबाधयन्‌ ।

निहन्ति गन्धं वैरस्यं जिह्वादन्तास्यजं मलम्‌ ॥७२॥

निष्कृष्य रुचिमाधत्ते सद्यो दन्तविशोधनम्‌ ।

करञ्जकरवीरार्कमालतीककुभासनाः ॥७३॥

शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः ।

सुवर्णरूप्यताम्राणि त्रपुरीतिमयानि च ॥७४॥

जिह्वानिर्लेखनानि स्युरतीक्ष्णान्यनृजूनि च ।

जिह्वामूलगतं यच्च मलमुच्छ्वासरोधि च ॥७५॥

दौर्गन्ध्यं भजते तेन तस्माज्जिह्वां विनिर्लिखेत्‌ ।

धार्याण्यास्येन वैशद्यरुचिसौगन्ध्यमिच्छता ॥७६॥

जातीकटुकपूगानां लवङ्गस्य फलानि च ।

कक्कोलस्य फलं पत्रं ताम्बूलस्य शुभं तथा ।

तथा कर्पूरनिर्यासः सूक्ष्मैलायाः फलानि च ॥७७॥

हन्वोर्बलं स्वरबलं वदनोपचयः परः ।

स्यात्‌ परं च रसज्ञानमन्ने च रुचिरुत्तमा ॥७८॥

न चास्य कण्ठशोषः स्यान्नौष्ठयोः स्फुटनाद्भयम्‌ ।

न च दन्ताः क्षयं यान्ति दृढमूला भवन्ति च ॥७९॥

न शूल्यन्ते न चाम्लेन हृष्यन्ते भक्षयन्ति च ।

परानपि खरान्‌ भक्ष्यांस्तैलगण्डूषधारणात्‌ ॥८०॥

नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते ।

न खालित्यं न पालित्यं न केशाः प्रपतन्ति च ॥८१॥

बलं शिरःकपालानां विशेषेणाभिवर्धते ।

दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च ॥८२॥

इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम्‌ ।

निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात्‌ ॥८३॥

न कर्णरोगा वातोत्था न मन्याहनुसंग्रहः ।

नोच्चैः श्रुतिर्न बाधिर्यं स्यान्नित्यं कर्णतर्पणात्‌ ॥८४॥

स्नेहाभ्यङ्गाद्यथा कुम्भश्चर्म स्नेहविमर्दनात्‌ ।

भवत्युपाङ्गादक्षश्च दृढः क्लेशसहो यथा ।८५॥

तथा शरीरमभ्यङ्गाद्दृढं सुत्वक्‌ च जायते ।

प्रशान्तमारुतबाधं क्लेशव्यायामसंसहम्‌ ॥८६॥

स्पर्शनेऽभ्यधिको वायुः स्पर्शनं च त्वगाश्रितम्‌ ।

त्वच्यश्च परमभ्यङ्गस्तस्मात्तं शीलयेन्नरः ॥८७॥

न चाभिघाताभिहतं गात्रमभ्यङ्गसेविनः ।

विकारं भजतेऽत्यर्थं बलकर्माणि वा क्वचित्‌ ॥८८॥

सुस्पर्शोपचिताङ्गश्च बलवान्‌ प्रियदर्शनः ।

भवत्यभ्यङ्गनित्यत्वान्नरोऽल्पजर एव च ॥८९॥

खरत्वं स्तब्धता रौक्ष्यं श्रमः सुप्तिश्च पादयोः ।

सद्य एवोपशाम्यन्ति पादाभ्यङ्गनिषेवणात्‌ ॥९०॥

जायते सौकुमार्यं च बलं स्थैर्यं च पादयोः ।

दृष्टीः प्रसादं लभते मारुताश्चोपशाम्यति ॥९१॥

न च स्याद्गृध्रसीवातः पादयोः स्फुटनं न च ।

न सिरास्नायुसंकोचः पादाभ्यङ्गेन पादयोः ॥९२॥

दौर्गन्ध्यं गौरवं तन्द्रां कण्डूं मलमरोचकम्‌ ।

स्वेदबीभत्सतां हन्ति शरीरपरिमार्जनम्‌ ॥९३॥

पवित्रं वृष्यमायुष्यं श्रमस्वेदमलापहम्‌ ।

शरीरबलसन्धानं स्नानमोजस्करं परम्‌ ॥९४॥

काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम्‌ ।

श्रीमत्‌ पारिषदं शस्तं निर्मलाम्बरधारणम्‌ ॥९५॥

वृष्यं सौगन्ध्यमायुष्यं काम्यं पुष्टिबलप्रदम्‌ ।

सौमनस्यमलक्ष्मीघ्नं गन्धमाल्यनिषेवणम्‌ ॥९६॥

धन्यं मङ्गल्यमायुष्यं श्रीमव्द्यसनसूदनम्‌ ।

हर्षणं काम्यमोजस्यं रत्नाभरणधारणम्‌ ॥९७॥

मेध्यं पवित्रमायुष्यमलक्ष्मीकलिनाशनम्‌ ।

पादयोर्मलमार्गाणां शौचाधानमभीक्ष्णशः ॥९८॥

पौष्टिकं वृष्यमायुष्यं शुचि रूपविराजनम्‌ ।

केशश्मश्रुनखादीनां कल्पनं संप्रसाधनम्‌ ॥९९॥

चक्षुष्यं स्पर्शनहितं पादयोर्व्यसनापहम्‌ ।

बल्यं पराक्रमसुखं वृष्यं पादत्रधारणम्‌ ॥१००॥

ईतेः प्रशमनं बल्यं गुप्त्यावरणशङ्करम्‌ ।

घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते ॥१०१॥

स्खलतः संप्रतिष्ठानं शत्रूणां च निषूदनम्‌ ।

अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम्‌ ॥१०२॥

नगरी नगरस्येव रथस्येव रथी यथा ।

स्वशरीरस्य मेधावी कृत्येष्ववहितो भवेत्‌ ॥१०३॥

भवति चात्र –

वृत्त्युपायान्निषेवेत ये स्युर्धर्माविरोधिनः ।

शममध्ययनं चैव सुखमेवं समश्नुते ॥१०४॥

तत्र श्लोकाः-

मात्रा द्रव्याणि मात्रां च संश्रित्य गुरुलाघवम्‌ ।

द्रव्याणां गर्हितोऽभ्यासो येषां, येषां च शस्यते ॥१०५॥

अञ्जनं धूमवर्तिश्च त्रिविधा वर्तिकल्पना ।

धूमपानगुणाः कालाः पानमानं च यस्य यत्‌ ॥१०६॥

व्यापत्तिचिह्नं भैषज्यं धूमो येषां विगर्हितः ।

पेयो यथा यन्मयं च नेत्रं यस्य च यद्विधम्‌ ॥१०७॥

नस्यकर्मगुणा नस्तःकार्यं यच्च यथा यदा ।

भक्षयेद्दन्तपवनं यथा यद्यद्गुणं च यत्‌ ॥१०८॥

यदर्थं यानि चास्येन धार्याणि कवलग्रहे ।

तैलस्य ये गुणा दिष्टाः शिरस्तैलगुणाश्च ये ॥१०९॥

कर्णतैले तथाऽभ्यङ्गे पादाभ्यङ्गेऽङ्गमार्जने ।

स्नाने वाससि शुद्धे  च सौगन्ध्ये रत्नधारणे ॥११०॥

शौचे संहरणे लोमनं पादत्रच्छत्रधारणे ।

गुणा मात्राशितीयेऽस्मिंस्तथोक्ता दण्डधारणे ॥१११॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने

मात्राशितीयो नाम पञ्चमोऽध्यायः समाप्तः ॥५॥

Last updated on May 27th, 2021 at 09:53 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi