विषय सूची पर जायें

23. संतर्पणीय - सूत्र - च.

त्रयोविंशोऽध्यायः ।

अथातः संतर्पणीयमध्यायं व्याख्यास्यामः ।

इति ह स्माह भगवानात्रेयः ॥२॥

संतर्पयति यः स्निग्धैर्मधुरैर्गुरुपिच्छिलैः ।

नवान्नैर्नवमद्यैश्च मांसैश्चानूपवारिजैः ॥३॥

गोरसैर्गौडिकैश्चान्नैः पैष्टिकैश्चातिमात्रशः ।

चेष्टाद्वेषी दिवास्वप्नशय्यासनसुखे रतः ॥४॥

रोगास्तस्योपजायन्ते संतर्पणनिमित्तजाः ।

प्रमेहपिडकाकोठकण्डूपाण्ड्‌वामयज्वराः ॥५॥

कुष्ठान्यामप्रदोषाश्च मूत्रकृच्छ्रमरोचकः ।

तन्द्रा क्लैब्यमतिस्थौल्यमालस्यं गुरुगात्रता ॥६॥

इन्द्रियस्रोतसां लेपो बुद्धेर्मोहः प्रमीलकः ।

शोफाश्चैवंविधाश्चान्ये शीघ्रमप्रतिकुर्वतः ॥७॥

शस्तमुल्लेखनं तत्र विरेको रक्तमोक्षणम्‌ ।

व्यायामश्चोपवासश्च धूमाश्च स्वेदनानि च ॥८॥

सक्षौद्रश्चाभयाप्राशः प्रायो रूक्षान्नसेवनम्‌ ।

चूर्णप्रदेहा ये चोक्ताः कण्डूकोठविनाशनाः ॥९॥

त्रिफलारग्वधं पाठां सप्तपर्णं सवत्सकम्‌ ।

मुस्तं समदनं निम्बं जलेनोत्क्वथितं पिबेत्‌ ॥१०॥

तेन मेहादयो यान्ति नाशमभ्यस्यतो ध्रुवम्‌ ।

मात्राकालप्रयुक्तेन संतर्पणसमुत्थिताः ॥११॥

मुस्तमारग्वधः पाठा त्रिफला देवदारु च ।

श्वदंष्ट्रा खदिरो निम्बो हरिद्रे त्वक्च वत्सकात्‌ ॥१२॥

रसमेषां यथादोषं प्रातः प्रातः पिबन्नरः ।

संतर्पणकृतैः सर्वैर्व्याधिभिः संप्रमुच्यते ॥१३॥

एभिश्चोद्वर्तनोद्धर्षस्नानयोगोपयोजितैः ।

त्वग्दोषाः प्रशमं यान्ति तथा स्नेहोपसंहितैः ॥१४॥

कुष्ठं गोमेदको हिङ्गु क्रौञ्चास्थि त्र्यूषणं वचा ।

वृषकैले श्वदंष्ट्रा च खराह्वा चाश्मभेदकः ॥१५॥

तक्रेण दधिमण्डेन बदराम्लरसेन वा ।

मूत्रकृच्छं प्रमेहं च पीतमेतद्व्यपोहति ॥१६॥

तक्राभयाप्रयोगैश्च त्रिफलायास्तथैव च ।

अरिष्टानां प्रयोगैश्च यान्ति मेहादयः शमम्‌ ॥१७॥

त्र्यूषणं त्रिफला क्षौद्रं क्रिमिघ्नमजमोदकः ।

मन्थोऽयं सक्तवस्तैलं हितो लोहोदकाप्लुतः ॥१८॥

व्योषं विडङ्गं शिग्रूणि त्रिफलां कटुरोहिणीम्‌ ।

बृहत्यौ द्वे हरिद्रे द्वे पाठामतिविषां स्थिराम्‌ ॥१९॥

हिङ्गु केबुकमूलानि यवानीधान्यचित्रकान्‌ ।

सौवर्चलमजाजीं च हपुषां चेति चूर्णयेत्‌ ॥२०॥

चूर्णतैलघृतक्षौद्रभागाः स्युर्मानतः समाः ।

सक्तूनां षोडशगुणो भागः संतर्पणं पिबेत्‌ ॥२१॥

प्रयोगादस्य शाम्यन्ति रोगाः संतर्पणोत्थिताः ।

प्रमेहा मूढवाताश्च कुष्ठान्यर्शांसि कामलाः ॥२२॥

प्लीहा पाण्ड्‌वामयः शोफो मूत्रकृच्छ्रमरोचकः ।

हृद्रोगो राजयक्ष्मा च कासः श्वासो गलग्रहः ॥२३॥

क्रिमयो ग्रहणीदोषाः श्वैत्र्यं स्थौल्यमतीव च ।

नराणां दीप्यते चाग्निः स्मृतिर्बुद्धिश्च वर्धते ॥२४॥

व्यायामनित्यो जीर्णाशी यवगोधूमभोजनः ।

संतर्पणकृतैर्दोषैः स्थौल्यं मुक्त्वा विमुच्यते ॥२५॥

उक्तं संतर्पणोत्थानामपतर्पणमौषधम्‌ ।

वक्ष्यन्ते सौषधाश्चोर्ध्वमपतर्पणजा गदाः ॥२६॥

देहाग्निबलवर्णौजःशुक्रमांसपरिक्षयः ।

ज्वरः कासानुबन्धश्च पार्श्वशूलमरोचकः ॥२७॥

श्रोत्रदौर्बल्यमुन्मादः प्रलापो हृदयव्यथा ।

विण्मूत्रसंग्रहः शूलं जङ्घोरुत्रिकसंश्रयम्‌ ॥२८॥

पर्वास्थिसन्धिभेदश्च ये चान्ये वातजा गदाः ।

ऊर्ध्ववातादयः सर्वे जायन्ते तेऽपतर्पणात्‌ ॥२९॥

तेषां संतर्पणं तञ्ज्ञै पुनराख्यातमौषधम्‌ ।

यत्तदात्वे समर्थं स्यादभ्यासे वा तदिष्यते ॥३०॥

सद्यःक्षीणो हि सद्यो वै तर्पणेनोपचीयते ।

नर्ते संतर्पणाभ्यासाच्चिरक्षीणस्तु पुष्यति ॥३१॥

देहाग्निदोषभैषज्यमात्राकालानुवर्तिना ।

कार्यमत्वरमाणेन भेषजं चिरदुर्बले ॥३२॥

हिता मांसरसास्तस्मै पयांसि च घृतानि च ।

स्नानानि बस्तयोऽभ्यङ्गास्तर्पणास्तर्पणाश्च ये ॥३३॥

ज्वरकासप्रसक्तानां कृशानां मूत्रकृच्छ्रिणाम्‌ ।

तृष्यतामूर्ध्ववातानां वक्ष्यन्ते तर्पणा हिताः ॥३४॥

शर्करापिप्पलीतैलघृतक्षौद्रेः समांशकैः ।

सक्तुद्विगुणितो वृष्यस्तेषां मन्थः प्रशस्यते ॥३५॥

सक्तवो मदिरा क्षौद्रं शर्करा चेति तर्पणम्‌ ।

पिबेन्मारुतविण्मूत्रकफपित्तानुलोमनम्‌ ॥३६॥

फाणितं सक्तवः सर्पिर्दधिमण्डोऽम्लकाञ्जिकम्‌ ।

तर्पणं मूत्रकृच्छ्रघ्नमुदावर्तहरं पिबेत्‌ ॥३७॥

मन्थः खर्जूरमृद्वीकावृक्षाम्लाम्लीकदाडिमैः ।

परूषकैः सामलकैर्युक्तो मद्यविकारनुत्‌ ॥३८॥

स्वादुरम्लो जलकृतः सस्नेहो रूक्ष एव वा ।

सद्यः संतर्पणो मन्थः स्थैर्यवर्णबलप्रदः ॥३९॥

तत्र श्लोकः–

संतर्पणोत्था ये रोगा रोगा ये चापतर्पणात्‌ ।

संतर्पणीये तेऽध्याये सौषधाः परिकीर्तिताः ॥४०॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने योजनाचतुष्के

संतर्पणीयो नाम त्रयोविंशोऽध्यायः ॥२३॥

Last updated on June 1st, 2021 at 11:28 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi