विषय सूची पर जायें

13. लेख्यरोगप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

त्रयोदशोऽध्यायः ।

अथातो लेख्यरोगप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

नव येऽभिहिता लेख्याः सामान्यस्तेष्वयं विधिः |
स्निग्धवान्तविरिक्तस्य निवातातपसद्मनि ||३||

(आप्तैर्दृढं गृहीतस्य वेश्मन्युत्तानशायिनः) |
सुखोदकप्रतप्तेन वाससा सुसमाहितः |
स्वेदयेद्वर्त्म निर्भुज्य वामाङ्गुष्ठाङ्गुलिस्थितम् ||४||

अङ्गुल्यङ्गुष्ठकाभ्यां तु नि र्भुग्नं वर्त्म यत्नतः |
प्लोतान्तराभ्यां न यथा चलति स्रंसतेऽपि वा ||५||

ततः प्रमृज्य प्लोतेन वर्त्म शस्त्रपदाङ्कितम् |
लिखेच्छस्त्रेण पत्रैर्वा, ततो रक्ते स्थिते पुनः ||६||

स्विन्नं मनोह्वाकासीसव्योषार्द्राञ्जनसैन्धवैः |
श्लक्ष्णपिष्टैः समाक्षीकैः प्रतिसार्योष्णवारिणा ||७||

प्रक्षाल्य हविषा सिक्तं व्रणवत् समुपाचरेत् |
स्वेदावपीडप्रभृतींस्त्र्यहादूर्ध्वं प्रयोजयेत् ||८||

व्यासतस्ते समुद्दिष्टं विधानं लेख्यकर्मणि |
असृगास्रावरहितं कण्डूशोफविवर्जितम् ||९||

समं नखनिभं वर्त्म लिखितं सम्यगिष्यते |
रक्तमक्षि स्रवेत् स्कन्नं क्षताच्छस्त्रकृताद्ध्रुवम् ||१०||

रागशोफपरिस्रावास्तिमिरं व्याध्यनिर्जयः |
वर्त्म श्यावं गुरु स्तब्धं कण्डूहर्षोपदेहवत् ||११||

नेत्रपाकमुदीर्णं वा कुर्वीताप्रतिकारिणः |
एतद्दुर्लिखितं ज्ञेयं स्नेहयित्वा पुनार्लिखेत् ||१२||

व्यावर्तते यदा वर्त्म पक्ष्म चापि विमुह्यति |
स्यात् सरुक् स्रावबहुलं तदतिस्रावितं विदुः ||१३||

स्नेहस्वेदादिरिष्टः स्यात् क्रमस्तत्रानिलापहः |
वर्त्मावबन्धं क्लिष्टं च बहलं यच्च कीर्तितम् ||१४||

पोथकीश्चाप्यवलिखेत् प्रच्छयित्वाऽग्रतः शनैः |
समं लिखेत्तु मेधावी श्यावकर्दमवर्त्मनी ||१५||

कुम्भीकिनीं शर्करां च तथैवोत्सङ्गिनीमपि |
कल्पयित्वा तु शस्त्रेण लिखेत् पश्चादतन्द्रितः ||१६||

भवेयुर्वर्त्मसु च याः पिडकाः कठिना भृशम् |
ह्रस्वास्ताम्राश्च ताः पक्वा भिन्द्याद्भिन्ना लिखेदपि ||१७||

तरुणीश्चाल्पसंरम्भा पिडका बाह्यवर्त्मजाः |
विदित्वैताः प्रशमयेत् स्वेदालेपनशोधनैः ||१८||

इति सुशुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे लेख्यरोगप्रतिषेधो नाम त्रयोदशोऽध्यायः ||१३||

Last updated on July 8th, 2021 at 11:41 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi