विषय सूची पर जायें

04. षड्विरेचनशताश्रितीय - सूत्र - च.

चतुर्थोऽध्यायः ।

अथातः षड्‌ विरेचनशताश्रितीयमध्यायं व्याख्यास्यामः ॥१॥

इति ह स्माह भगवानात्रेयः ॥२॥

इह खलु षड्‌ विरेचनशतानि भवन्ति, षड्‌ विरेचनाश्रयाः, पञ्च कषाययोनयः, पञ्चविधं कषायकल्पनं, पञ्चाशन्महाकषायाः,

पञ्च कषायशतानि, इति संग्रहः ॥३॥

षड्‌ विरेचनशतानि, इति यदुक्तं तदिह संग्रहेणोदाहृत्य विस्तरेण कल्पोपनिषदि व्याख्यास्यामः, (तत्र) त्रयस्त्रिंशद्योगशतं प्रणीतं फलेषु, एकोनचत्वारिंशज्जीमूतकेषु

योगाः, पञ्चचत्वारिंशदिक्ष्वाकुषु, धामार्गवः षष्टिधा भवति योगयुक्तः, कुटजस्त्वष्टादशधा योगमेति, कृतवेधनं षष्टिधा भवति योगयुक्तं,

श्यामात्रिवृद्योगशतं प्रणीतं दशापरे चात्र भवन्ति योगाः, चतुरङ्गुलो द्वादशधा योगमेति, लोध्रं विधौ षोडशयोगयुक्तं, महावृक्षो भवति विंशतियोगयुक्तः,

एकोनचत्वारिंशत्‌ सप्तलाशङ्खिन्योर्योगाः, अष्टचत्वारिंशद्दन्तीद्रवन्त्योः, इति षड्‌विरेचनशतानि ॥४॥

षड्‌ विरेचनाश्रया इति क्षीरमूलत्वक्पत्रपुष्पफलानीति ॥५॥

पञ्च कषाययोनय इति मधुरकषायोऽम्लकषायः, कटुकषायस्तिक्तकषायः कषायकषायश्चेति तन्त्रे संज्ञा ॥६॥

पञ्चविधं कषायकल्पनमिति तद्यथा-स्वरसः, कल्कः, शृतः, शीतः, फाण्टः कषाय इति । (यन्त्रनिष्पीडिताद्‌द्रव्याद्रसः स्वरस उच्यते ।

यः पिण्डो रसपिष्टानां स कल्कः परिकीर्तितः ॥

वह्नौ तु क्वथितं द्रव्यं शृतमाहुश्चिकित्सकाः ।                  

द्रव्यादापोत्थितात्तोये प्रतप्ते निशि संस्थितात्‌ ॥

कषायो योऽभिनिर्याति स शीतः समुदाहृतः ।

क्षिप्त्वोष्णतोये मृदितं तत्‌ फाण्टं परिकीर्तितम्‌॥)

तेषां यथापूर्वं बलाधिक्यम्‌, अतः कषायकल्पना

व्याध्यातुरबलापेक्षिणी, न त्वेवं खलु सर्वाणि सर्वत्रोपयोगीनि भवन्ति ॥७॥

पश्चाशन्महाकषाया’ इति यदुक्तं तदनुव्याख्यास्यामः; तद्यथा -जीवनीयो बृंहणीयो लेखनीयो भेदनीयः सन्धानीयो दीपनीय इति षट्‌कः कषायवर्गः, बल्यो वर्ण्यः

कण्ठयो हृद्य इति चतुष्कः कषायवर्गः; तृप्तिघ्नोऽर्शोघ्न कुष्ठघन्ः कण्डूघन्ः क्रिमिघ्नो विषघ्न इति षटकः कषायवर्गः स्तन्यजननः स्तन्यशोधनः शुक्रजननः शुक्रशोधन इति

चतुष्कः कषायवर्गः, स्नेहोपगः स्वेदोपगो वमनोपगो विरेचनोपग आस्थापनोपगोऽनुवासनोपगः शिरोविरोचनोपग इति सप्तकः कषायवर्गः;

छर्दिनिग्रहण- स्तृष्णानिग्रहणो हिक्कानिग्रहण इति त्रिकः कषायवर्गः,

पुरीषसंग्रहणीयः पुरीषविरजनीयो मूत्रसंग्रहणीयो मूत्रविरजनीयो

मूत्रविरेचनीय इति पञ्चकः कषायवर्गः; कासहरः श्वासहरः शोथहरोः ज्वरहरः श्रमहर इति पञ्चकः कषायवर्गः, दाहप्रशमनः शीतप्रशमनः उदर्दप्रशमनोऽङ्गमर्दप्रशमनः

शूलप्रशमन इति पञ्चकः कषायवर्गः शोणितस्थापनो वेदनास्थापनः संज्ञास्थापनः प्रजास्थापनो वयःस्थापन इति पञ्चकः कषायवर्गः; इति पञ्चान्महाकषाया महतां च

कषायाणां लक्षणोदाहरणाहर्थं व्याख्याता भवन्ति । तेषामेकैकस्मिन्‌ महाकषाये दश दशावयविकान्‌ कषाया ननुव्याख्यास्यामः; तान्येव पञ्च कषायशतानि भवन्ति ॥८॥

तद्यथा – जीवकर्षभकौ मेदा महामेदा काकोली क्षीरकाकोली मुद्गपर्णीमाषपर्ण्यौ जीवन्ती मधुकमिति दशेमानि जीवनीयानि भवन्ति (१),

क्षीरिणीराजक्षवकाश्वगन्धाकाकोलीक्षीरकाकोलि- वाट्यायनीभद्रौदनीभारद्वाजीपयस्यर्ष्यगन्धा इति दशेमानि बृंहणीयानि भवन्ति (२),

मुस्तकुष्ठहरिद्रादारुहरिद्रावचातिविषाकटुरोहिणी- चित्रकचिरबिल्वहैमवत्य इति दशेमानि लेखनीयानि भवन्ति (३)

सुवहार्कोरुबुकागिन्मुखीचित्राचित्रकचिरबिल्वशङ्खिनीशकुलादनी-

स्वर्णक्षीरिण्य इति दशेमानि भेदनीयानी भवन्ति (४), मधुक-

मधुपर्णीपृश्चिन्पर्ण्यम्बष्ठकीसमङ्गा मोचरसधातकीलोध्रप्रियङ्गु- कट्‌फलानीति दशेमानि सन्धानीयानि भवन्ति (५), पिप्पली-

पिप्पलीमूलचव्यचित्रकशृङ्गवेराम्लवेतसमरिचाजमोदभल्लातकास्थिहिङ्गुनिर्यासा इति दशेमानि दीपनीयानि भवन्ति (६), इति षट्‌कः कषायवर्गः ॥९॥

ऐन्द्रयृषभ्यतिरसर्ष्यप्रोक्तापयस्याश्वगन्धास्थिरारोहिणीबलातिबला इति दशेमानि बल्यानि भवन्ति (७), चन्दनतुङ्गपद्मकोशीरमधुक- मञ्जिष्ठासारिवापयस्यासितालता इति दशेमानि

सारिवेक्षुमूलमधुकपिप्पलीद्राक्षाविदारीकैटर्यहंसपादी- बृहतीकण्टकारिका इति दशेमानि कण्ठ्यानि भवन्ति (९),

आम्राम्रातकलिकुचकरमर्दवृक्षाम्लाम्लवेतसकुवलबदरदाडिममातुलुङ्गानीति दशेमानि हृद्यानि भवन्ति (१०), इति चतुष्कः कषायवर्गः ॥१०॥

नागरचव्यचित्रकविडङ्गमूर्वागुडूचीवचामुस्तपिप्पलीपटोलानीति दशेमानि तृप्तिघ्नानि भवन्ति (११), कुटजबिल्वचित्रकनागराति- विषाभयाधन्वयासकदारुहरिद्रावचाचव्यानीति दशेमान्यर्शोघ्नानि भवन्ति (१२)

खदिराभयामलकहरिद्रारुष्कर- सप्तपर्णारग्वधकरवीरविडङ्गजातीप्रवाला इति दशेमानि कुष्ठघ्नानि भवन्ति (१३), चन्दननलदकृतमालनक्तमालनिम्बकुटजसर्षप- मधुकदारुहरिद्रामुस्तानीति दशेमानि कण्डूघ्नानि भवन्ति (१४)

अक्षीवमरिचगण्डीरकेबुकविडङ्गनिर्गुण्डीकिणिहीश्वदंष्ट्रा- वृषपर्णिकाखुपर्णिका इति दशेमानि क्रिमिघ्नानि भवन्ति (१५), हरिद्रामञ्जिष्ठासुवहासूक्ष्मैलापालिन्दीचन्दनकतकशिरीषसिन्धुवार- श्ले

ष्मातका इति दशेमानि विषघ्नानि भवन्ति (१६), इति षट्‌कः

कषायवर्गः ॥११॥

वीरणशालिषष्टिकेक्षुवालिकादर्भकुशकाशगुन्द्रेत्कटकत्तृणमूलानीति

दशेमानि स्तन्यजननानि भवन्ति (१७), पाठामहौषधसुरदारु-

मुस्तमूर्वागुडूचीवत्सकफलकिराततिक्तककटुरोहिणीसारिवा इति

दशेमानि स्तन्यशोधनानि भवन्ति (१८), जीवकर्षभककाकोली-

क्षीरकाकोलीमुद्गपर्णीमाषपर्णीमेदावृद्धरुहाजटिलाकुलिङ्गा इति दशेमानि शुक्रजननानि भवन्ति (१९), कुष्ठैलवालुककट्‌फल-

समुद्रफेनकदम्बनिर्यासेक्षुकाण्डेक्ष्विक्षुरकवसुकोशीराणीति दशेमानि शुक्रशोधनानि भवन्ति (२०), इति चतुष्कः कषायवर्गः ॥१२॥

मृद्विकामधुकमधुपर्णीमेदाविदारीकाकोलीक्षीरकालोलीजीवकजी-

वन्तीशालपर्ण्य इति दशेमानि स्नेहोपगानि भवन्ति (२१), शोभा-

ञ्जनकैरण्डार्कवृश्चीरपुनर्नवायवतिलकुलत्थमाषबदराणीति दशेमानि

स्वेदोपगानि भवन्ति (२२), मधुमधुककोविदारकर्बुदारनीपविदुल-

बिम्बीशणपुष्पीसदापुष्पाप्रत्यक्पुष्पा इति दशेमानि वमनोपगानि भवन्ति (२३),

द्राक्षाकाश्मर्यपरूषकाभयामलकबिभीतककुवलबद-

रकर्कन्धुपीलूनीति दशेमानि विरेचनोपगानि भवन्ति (२४),

त्रिवृद्बिल्वपिप्पलीकुष्ठसर्षपवचावत्सकफलशतपुष्पामधुकमदनफलानीति

दशेमान्यास्थापनोपगानि भवन्ति (२५), रास्नासुरदारु- बिल्वमदनशतपुष्पावृश्चीरपुनर्नवाश्वदंष्ट्राग्निमन्थश्योनाका इति

दशेमान्यनुवासनोपगानि भवन्ति

(२६), ज्योतिष्मतीक्षवक- मरिचपिप्पलीविडङ्गशिग्रुसर्षपापामार्गतण्डुलमहाश्वेता इति

दशेमानि शिरोविरेचनोपगानि भवन्ति (२७), इति सप्तकः कषायवर्गः ॥१३॥

जम्ब्वाम्रपल्लवमातुलुङ्गाम्लबदरदाडिमयवयष्टिकोशीरमृल्लाजा इति दशेमानि छर्दिनिग्रहणानि भवन्ति (२८), नागरधन्वयवासकमुस्त-

पर्पटकचन्दनकिराततिक्तकगुडूचीह्रीवेरधान्यकपटोलानीति दशेमानि तृष्णानिग्रहणानि भवन्ति (२९), शटीपुष्करमूलबदरबीज-

कण्टकारिकाबृहतीवृक्षरुहाभयापिप्पलीदुरालभाकुलीरशृङ्ग्य

इति दशेमानि हिक्कानिग्रहणानि भवन्ति (३०), इति त्रिकः कषायवर्गः ॥१४॥

प्रियङ्‌ग्वनन्ताम्रास्थिकट्वङ्गलोध्रमोचरससमङ्गाधातकीपुष्पपद्मापद्मकेशराणीति दशेमानि पुरीषसंग्रहणीयानि भवन्ति (३१),

जम्बुशल्लकीत्वक्कच्छुरामधूकशाल्मलीश्रीवेष्टकभृष्टमृत्पयस्यो- त्पलतिलकणा इति दशेमानि पुरीषविरजनीयानि भवन्ति (३२), जम्ब्वाम्र

प्लक्षवटकपीतनोडुम्बराश्वत्थभल्लातकाश्मन्तकसोमवल्का इति दशेमानि मूत्रसंग्रहणीयानि भवन्ति (३३), पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रमधुकप्रियङ्गु-धातकीपुष्पाणीति दशेमानि मूत्रविरजनीयानि भवन्ति (३४), वृक्षादनीश्वदंष्ट्रावसुकवशिरपाषाणभेददर्भकुशकाशगुन्द्रे- त्कटमूलानीतिदशेमानि मूत्रविरेचनीयानि भवन्ति (३५), इति पञ्चकःकषायवर्गः ॥१५॥

द्राक्षाभयामलकपिप्पलीदुरालभाशृङ्गीकण्टकारिकावृश्चीरपुनर्नवाता

मलक्य इति दशेमानि कासहराणि भवन्ति (३६), शटीपुष्कर-

मूलाम्लवेतसैलाहिङ्‌ग्वगुरुसुरसातामलकीजीवन्तीचण्डा इति दशेमानि श्वासहराणि भवन्ति (३७), पाटलाग्निमन्थश्योनाक-

बिल्वकाश्मर्यकण्टकारिकाबृहतीशालपर्णीपृश्निपर्णीगोरक्षुरका इति दशेमानि श्वयथुहराणि भवन्ति (३८), सारिवाशर्करापाठा- मञ्जिष्ठाद्राक्षापीलुपरूषकाभयामलकबिभीतकानीति दशेमानि ज्वरहराणि भवन्ति (३९), द्राक्षाखर्जूरप्रियालबदरदाडिमफल्गुपरुष- केक्षुयवष्टिका इति दशेमानि श्रमहराणि भवन्ति (४०),

इति पञ्चकः कषायवर्गः ॥१६॥

लाजाचन्दनकाश्मर्यफलमधूकशर्करानीलोत्पलोशीरसारिवा- गुडूचीह्रीबेराणीति दशेमानि दाहप्रशमनानि भवन्ति (४१), तगरागुरु

धान्यकशृङ्गवेरभूतीकवचाकण्टकार्यग्निमन्थश्योनाकपिप्पल्य इति दशेमानि शीतप्रशमनानि भवन्ति(४२), तिन्दुकप्रियालबदरखदिर-

कदरसप्तपर्णाश्वकर्णार्जुनासनारिमेदा इति दशेमान्युदर्दप्रशमनानि भवन्ति (४३), विदारीगन्धापृश्निपर्णीबृहतीकण्टकारिकैरण्ड-

काकोलीचन्दनोशीरैलामधुकानीति दशेमान्यङ्गमर्दप्रशमनानि भवन्ति (४४), पिप्पलीपिप्पलीमूलचव्यचित्रकशृङ्गवेरमरिचा-

जमोदाजगन्धाजाजीगण्डीराणीति दशेमानि शूलप्रशमनानि भवन्ति (४५), इति पञ्चकः कषायवर्गः ॥१७॥

मधुमधुकरुधिरमोचरसमृत्कपाललोध्रगैरिकप्रियङ्गुशर्करालाजा इति दशेमानि शोणितस्थापनानि भवन्ति (४६), शालकट्‌फलकदम्ब- पद्मकतुम्बमोचरसशिरीषव

ञ्जुलैलवालुकाशोका इति दशेमानि वेदनास्थापनानि भवन्ति (४७), हिङ्गुकैटर्यारिमेदावचाचोरक- वयस्थागोलोमीजटिलापलङ्कषाशोकरोहिण्य इति

दशेमानि संज्ञास्थापनानि भवन्ति (४८), ऐन्द्रीब्राह्मीशतवीर्यासहस्त्रवीर्याऽ मोघाऽव्यथाशिवाऽरिष्टावाट्यपुष्पीविष्वक्सेनकान्ता इति दशेमानि प्रजास्थापनानि भवन्ति (४९), अमृताऽभयाधात्रीमुक्ताश्वेता- जीवन्त्यतिरसामण्डूकपर्णीस्थिरापुनर्नवा इति दशेमानि वयःस्थापनानि भवन्ति (५०), इति पञ्चकः कषायवर्गः ॥१८॥

इति पञ्चकषायशतान्यभिसमस्य पञ्चाशन्महाकषाया महतां च

कषायाणां लक्षणोदाहरणार्थं व्याख्याता भवन्ति ॥१९॥

नहि विस्तरस्य प्रमाणमस्ति, न चाप्यतिसंक्षेपोऽल्पबुध्दीनां सामर्थ्यायोपकल्पते, तस्मादनतिसंक्षेपेणानतिविस्तरेण चोपदिष्टाः। एतावन्तो ह्यलमल्पबुद्धीनांव्यवहाराय, बुद्धिमतां च स्वालक्षण्यानुमानयुक्तिकुशलानामनुक्तार्थज्ञानायेति ॥२०॥

एवंवादिनं भगवन्तमात्रेयमगिन्वेश उवाच- नैतानि भगवन्‌! पञ्च कषायशतानि पूर्यन्ते, तानि तानि ह्येवाङ्गान्युपप्लवन्ते तेषु तेषु महाकषायेष्विति ॥२१॥

तमुवाच भगवानात्रेयः – नैतदेवं बुद्धिमता द्रष्टव्यमग्निवेश ।

एकोऽपि ह्यनेकां संज्ञां लभते कार्यान्तराणि कुर्वन्‌, तद्यथा – पुरुषो बहूनां

कर्मणां करणे समर्थो भवति, स यद्यत्‌ कर्म करोति तस्य तस्य कर्मणः कर्तृ-करण-कार्यसंप्रयुक्तं तत्तद्गौणं नामविशेषं प्राप्नोति, तद्वदौषधद्रव्यमपि द्रष्टव्यम्‌ । यदिचैकमेव किंचिद्‌द्रव्य- मासादयामस्तथागुणयुक्तं यत्‌ सर्वकर्मणां करणे समर्थं स्यात्‌,

कस्ततोऽन्यदिच्छेदुपधारयितुमुपदेष्टुं वा शिष्येभ्य इति ॥२२॥

तत्र श्लोकाः-

यतो यावन्ति यैर्द्रव्यैर्विरेचनशतानि षट्‌ ।

उक्तानि संग्रहेणेह तथैवैषां षडाश्रयाः ॥२३॥

रसा लवणवर्ज्याश्च कषाय इति संज्ञिताः ।

तस्मात्‌ पञ्चविधा योनिः कषायाणामुदाहृता ॥२४॥

तथा कल्पनमप्येषामुक्तं पञ्चविधं पुनः ।

महतां च कषायाणां पञ्चाशत्‌ परिकीर्तिता ॥२५॥

पञ्च चापि कषायाणां शतान्युक्तानि भागशः ।

लक्षणार्थं, प्रमाणं हि विस्तरस्य न विद्यते ॥२६॥

न चालमतिसंक्षेपः सामर्थ्यायोपकल्पते ।

अल्पबुद्धेरयं तस्मान्नातिसंक्षेपविस्तरः ॥२७॥

मन्दानां व्यवहाराय, बुधानां बुद्धिवृद्धये ।

पञ्चाशत्को ह्ययं वर्गः कषायाणामुदाहृतः  ॥२८॥

तेषां कर्मसु बाह्येषु योगमाभ्यन्तरेषु च ।

संयोगं च प्रयोगं च यो वेद स भिषग्वरः ॥२९॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने षड्विरेचनशताश्रितीयो नाम चतुर्थोऽध्यायः ॥४॥

Last updated on May 27th, 2021 at 09:36 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi