विषय सूची पर जायें

06. वमन विरेचन व्यापत्सिद्धिः - सिद्धि - च.

चरकसंहिता

सिद्धिस्थानम्‌ ।

षष्ठोऽध्याय: ।

       अथाऽतो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्याम: ।

       इति ह स्माह भगवानात्रेय: ॥२॥

       अथ शोधनयो: सम्यग्विधिमूर्ध्वानुलोमयो: ।

       असम्यक्कृतयोश्चैव दोषान्‌ वक्ष्यामि सौषधान्‌ ॥३॥

       अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमा: ।

       तदन्तरे प्रावृडाद्यास्तेषां साधारणास्त्रय: ॥४॥

       प्रावृट्‌ शुचिनभौ ज्ञेयौ शरदूर्जसहौ पुन: ।

       तपस्यश्च मधुश्चैव वसन्त: शोधनं प्रति ॥५॥

       एतानृतून्‌ विकल्प्यैवं दद्यात्‌ संशोधनं भिषक्‌ ।

       स्वस्थवृत्तमभिप्रेत्य व्याधौ व्याधिवशेन तु ॥६॥

       कर्मणां वमनादीनामन्तरेष्वन्तरेषु च ।

       स्नेहस्वेदौ प्रयुञ्जीत स्नेहं चान्ते प्रयोजयेत्‌ ॥७॥

       विसर्पपिडकाशोफकामलापाण्डुरोगिण:।

       अभिघातविषार्तांश्च नातिस्निग्धान्‌ विरेचयेत्‌ ॥८॥

       नातिस्निग्धशरीराय दद्यात्‌ स्नेहविरेचनम्‌ ।

       स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम्‌ ॥९॥

       स्नेहस्वेदोपपन्नेन जीर्णे मात्रावदौषधम्‌ ।

       एकाग्रमनसा पीतं सम्यग्योगाय कल्पते ॥१०॥

       स्निग्धात्‌ पात्राद्यथा तोयमयत्नेन प्रणुद्यते ।

       कफादय: प्रणुद्यन्ते स्निग्धाद्देहात्तथौषधै: ॥११॥

       आर्द्रं काष्ठं यथा वह्निर्विष्यन्दयति सर्वत: ।

       तथा स्निग्धस्य वै दोषान्‌ स्वेदो विष्यन्दयेत्‌ स्थिरान्‌ ॥१२॥

       क्लिष्टं वासो यथोत्क्लेश्य मल: संशोध्यतेऽम्भसा ।

       स्नेहस्वेदैस्तथोत्क्लेश्य शोध्यते शोधनैर्मल: ॥१३॥

       अजीर्णे वर्धते ग्लानिर्विबन्धश्चापि जायते ।

       पीतं संशोधनं चैव विपरीतं प्रवर्तते ॥१४॥

       अल्पमात्रं महावेगं बहुदोषहरं सुखम्‌ ।

       लघुपाकं सुखास्वादं प्रीणनं व्याधिनाशनम्‌ ॥१५॥

       अविकारि च व्यापत्तौ नातिग्लानिकरं च यत्‌ ।

       गन्धवर्णरसोपेतं विद्यान्मात्रावदौषधम्‌ ॥१६॥

       विधूय मानसान्‌ दोषान्‌ कामादीनशुभोदयान्‌ ।  

       एकाग्रमनसा पीतं सम्यग्योगाय कल्पते ॥१७॥

       नर: श्वो वमनं पाता भुञ्जीत कफवर्धनम्‌ ।

       सुजरं द्रवभूयिष्ठं, लघ्वशीतं विरेचनम्‌ ॥१८॥

       उत्क्लिष्टाल्पकफत्वेन क्षिप्रं दोषा: स्रवन्ति हि ।

       पीतौषधस्य तु भिषक्‌ शुद्धिलिङ्गानि लक्षयेत्‌ ॥१९॥

       ऊर्ध्वं कफानुगे पित्ते विट्‌पित्तेऽनुकफे त्वध: ।

       हृतदोषं वदेत्‌ कार्श्यदौर्बल्ये चेत्‌ सलाघवे ॥२०॥

       वामयेत्तु तत: शेषमौषधं न त्वलाघवे ।

       स्तैमित्येऽनिलसङ्गे च निरुद्गारेऽपि वामयेत्‌ ॥२१॥

       आलाघवात्तनुत्वाच्च कफस्यापत्‌ परं भवेत्‌ ।

       वमिते वर्धते वह्नि: शमं दोषा व्रजन्ति हि ॥२२॥

       वमितं लङ्घयेत्‌ सम्यग्जीर्णलिङ्गान्यलक्षयन्‌ ।

       तानि दृष्ट्वा तु पेयादिक्रमं कुर्यान्न लङ्घनम्‌ ॥२३॥

       संशोधनाभ्यां शुद्धस्य हृतदोषस्य देहिन: ।

       यात्यग्निर्मन्दतां तस्मात्‌ क्रमं पेयादिमाचरेत्‌ ॥२४॥

       कफपित्ते विशुद्धेऽल्पं मद्यपे वातपैत्तिके ।

       तर्पणादिक्रमं कुर्यात्‌ पेयाऽभिष्यन्दयेद्धि तान्‌ ॥२५॥

       अनुलोमोऽनिल: स्वास्थ्यं क्षुत्तृष्णोर्जो मनस्विता ।

       लघुत्वमिन्द्रियोद्गारशुद्धिर्जीर्णौषधाकृति: ॥२६॥

       क्लमो दाहोऽङ्गसदनं भ्रमो मूर्च्छा शिरोरुजा ।

       अरतिर्बलहानिश्च सावशेषौषधाकृति: ॥२७॥

       अकालेऽल्पातिमात्रं च पुराणं न च भावितम्‌ ।

       असम्यक्‌संस्कृतं चैव व्यापद्येतौषधं द्रुतम्‌ ॥२८॥

       आध्मानं परिकर्तिश्च स्रावो हृद्गात्रयोर्ग्रह: ।

       जीवादानं सविभ्रंश: स्तम्भ: सोपद्रव: क्लम: ॥२९॥

       अयोगादतियोगाच्च दशैता व्यापदो मता: ।

       प्रेष्यभैषज्यवैद्यानां वैगुण्यादातुरस्य च ॥३०॥

       योग: सम्यक्‌प्रवृत्ति: स्यादतियोगोऽतिवर्तनम्‌ ।

       अयोग: प्रातिलोम्येन न चाल्पं वा प्रवर्तनम्‌ ॥३१॥

       श्लेष्मोत्क्लिष्टेन दुर्गन्धमहृद्यमति वा बहु ।

       विरेचनमजीर्णे च पीतमूर्ध्वं प्रवर्तते ॥३२॥

       क्षुधार्तमृदुकोष्ठाभ्यां स्वल्पोत्क्लिष्टकफेन वा ।

       तीक्ष्णं पीतं स्थितं क्षुब्धं वमनं स्याद्विरेचनम्‌ ॥३३॥

       प्रातिलोम्येन दोषाणां हरणात्ते ह्यकृत्स्नश: ।

       अयोगसंज्ञे, कृच्छ्रेण याति दोषो नवाऽल्पश: ॥३४॥

       पीतौषधो न शुद्धश्चेज्जीर्णे तस्मिन्‌ पुन: पिबेत्‌ ।

       औषधं न त्वजीर्णेऽन्यद्भयं स्यादतियोगत: ॥३५॥

       कोष्ठस्य गुरुतां ज्ञात्वा लघुत्वं बलमेव च ।

       अयोगे मृदु वा दद्यादौषधं तीक्ष्णमेव वा ॥३६॥

       वमनं न तु दुश्छर्दं दुष्कोष्ठं न विरेचनम्‌ ।

       पाययेतौषधं भूयो हन्यात्‌ पीतं पुनर्हि तौ ॥३७॥

       अस्निग्धास्विन्नदेहस्य रूक्षस्यानवमौषधम्‌ ।

       दोषानुत्क्लिश्य निर्हर्तुमशक्तं जनयेद्गादान्‌ ॥३८॥

       विभ्रंशं श्वयथुं हिक्कां तमसो दर्शनं भृशम्‌ ।

       पिण्डिकोद्वेष्टनं कण्डूमूर्वो: सादं विवर्णताम्‌ ॥३९॥

       स्निग्धस्विन्नस्य चात्यल्पं दीप्ताग्नेर्जीर्णमौषधम्‌ ।

       शीतैर्वा स्तब्धमामे वा दोषानुत्क्लिश्य नाहरेत्‌ ॥४०॥

       तानेव जनयेद्रोगानयोग: सर्व एव स: ।

       विज्ञाय मतिमांस्तत्र यथोक्तां कारयेत्‌ क्रियाम्‌ ॥४१॥

       तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसङ्करै: ।

       पाययेत पुनर्जीर्णे समूत्रैर्वा निरूहयेत्‌ ॥४२॥

       निरूढं च रसैर्धान्वैर्भोजयित्वाऽनुवासयेत्‌ ।

       फलमागधिकादारुसिद्धतैलेन मात्रया ॥४३॥

       स्निग्धं वातहरै: स्नेहै: पुनस्तीक्ष्णेन शोधयेत्‌ ।

       न चातितीक्ष्णेन ततो ह्यतियोगस्तु जायते ॥४४॥

       अतितीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम्‌ ।

       हृत्वाऽऽशु विट्‌पित्तकफान्‌ धातून्विस्रावयेद्‌द्रवान्‌ ॥४५॥

       बलस्वरक्षयं दाहं कण्ठशोषं भ्रमं तृषाम्‌ ।

       कुर्याच्च मधुरैस्तत्र शेषमौषधमुल्लिखेत्‌ ॥४६॥

       वमने तु विरेक: स्याद्विरेके वमनं पुन: ।

       परिषेकावगाहाद्यै: सुशीतै: स्तम्भयेच्च तत्‌ ॥४७॥

       कषायमधुरै: शीतैरन्नपानौषधैस्तथा ।

       रक्तपित्तातिसारघ्नैर्दाहज्वरहरैरपि ॥४८॥

       अञ्जनं चन्दनोशीरमज्जासृक्‌शर्करोदकम्‌ ।

       लाजचूर्णै: पिबेन्मन्थमतियोगहरं परम्‌ ॥४९॥

       शुङ्गाभिर्वा वटादीनां सिद्धां पेयां समाक्षिकाम्‌ ।

       वर्च:सांग्राहिकै: सिद्धं क्षीरं भोज्यं च दापयेत्‌ ॥५०॥

       जाङ्गलैर्वा रसैर्भोज्यं पिच्छाबस्तिश्च शस्यते ।

       मधुरैरनुवास्यश्च सिद्धेन क्षीरसर्पिषा ॥५१॥

       वमनस्यातियोगे तु शीताम्बुपरिषेचित: ।

       पिबेत्‌ कफहरैर्मन्थं सघृतक्षौद्रशर्करम्‌ ॥५२॥

       सोद्गारायां भृशं वम्यां मूर्च्छायां धान्यमुस्तयो: ।

       समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम्‌ ॥५३॥

       वमतोऽन्त:प्रविष्टायां जिह्वायां कवलग्रहा: ।

       स्निग्धाम्ललवणैर्हृद्यैर्यूषक्षीररसैर्हिता: ॥५४॥

       फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नरा: ।

       नि:सृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत्‌ ॥५५॥

       वाग्ग्रहानिलरोगेषु घृतमांसोपसाधिताम्‌ ।

       यवागूं तनुकां दद्यात्‌ स्नेहस्वेदौ च बुद्धिमान्‌ ॥५६॥

       वमितश्च विरिक्तश्च मन्दाग्निश्च विलङ्घित: ।

       अग्निप्नाणविवृद्ध्यर्थं क्रमं पेयादिकं भजेत्‌ ॥५७॥

       बहुदोषस्य रूक्षस्य हीनाग्नेरल्पमौषधम्‌ ।

       सोदावर्तस्य चोत्क्लिश्य दोषान्मार्गान्निरुध्य च ॥५८॥

       भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम्‌ ।

       श्वासविण्मूत्रवातानां सङ्गं कुर्याच्च दारुणम्‌ ॥५९॥

       अभ्यङ्गस्वेदवर्त्यादि सनिरूहानुवासनम्‌ ।

       उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते ॥६०॥

       स्निग्धेन गुरुकोष्ठेन सामे बलवदौषधम्‌ ।

       क्षामेण मृदुकोष्ठेन श्रान्तेनाल्पबलेन वा ॥६१॥

       पीतं गत्वा गुदं साममाशु दोषं निरस्य च ।

       तीव्रशूलां सपिच्छास्रां करोति परिकर्तिकाम्‌ ॥६२॥

       लङ्घनं पाचनं सामे रूक्षोष्णं लघुभोजनम्‌ ।

       बृंहणीयो विधि: सर्व: क्षामस्य मधुरस्तथा ॥६३॥

       आमे जीर्णेऽनुबन्धश्चेत्‌ क्षाराम्लं लघु शस्यते ।

       पुष्पकासीसमिश्रं वा क्षारेण लवणेन वा ॥६४॥

       सदाडिमरसं सर्पि: पिबेद्वातेऽधिके सति ।

       दध्यम्लं भोजने पाने संयुक्तं दाडिमत्वचा ॥६५॥

       देवदारुतिलानां वा कल्कमुष्णाम्बुना पिबेत्‌ ।

       अश्वत्थोदुम्बरप्लक्षकदम्बैर्वा शृतं पय: ॥६६॥  

       कषायमधुरं शीतं पिच्छाबस्तिमथापि वा ।

       यष्टीमधुकसिद्धं वा स्नेहबस्तिं प्रदापयेत्‌ ॥६७॥

       अल्पं तु बहुदोषस्य दोषमुत्क्लिश्य भेषजम्‌ ।

       अल्पाल्पं स्रावयेत्‌ कण्डूं शोफं कुष्ठानि गौरवम्‌ ॥६८॥

       कुर्याच्चाग्निबलोत्क्लेशस्तैमित्यारुचिपाण्डुता: ।

       परिस्राव: स, तं दोषं शमयेद्वामयेदपि ॥६९॥

       स्नेहितं वा पुनस्तीक्ष्णं पाययेत विरेचनम्‌ ।

       शुद्धे चूर्णासवारिष्टान्‌ संस्कृतांश्च प्रदापयेत्‌ ॥७०॥

       पीतौषधस्य वेगानां निग्रहान्मारुतादय: ।

       कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्‌ग्रहम्‌ ॥७१॥

       स हिक्काकासपार्श्वार्तिदैन्यलालाक्षिविभ्रमै: ।

       जिह्वां खादति नि:संज्ञो दन्तान्‌ किटिकिटापयन्‌ ॥७२॥

       न गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक्‌ ।

       मधुरै: पित्तमूर्च्छार्तं कटुभि: कफमूर्च्छितम्‌ ॥७३॥    

       पाचनीयैस्ततश्चास्य दोषशेषं विपाचयेत्‌ ।

       कायागिंन् च बलं चास्य क्रमेणोत्थापयेत्तत: ॥७४॥

       पवनेनातिवमतो हृदयं यस्य पीड्यते ।

       तस्मै स्निग्धाम्ललवणं दद्यात्‌ पित्तकफेऽन्यथा ॥७५॥

       पीतौषधस्य वेगानां निग्रहेण कफेन वा ।

       रुद्धोऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुत: ॥७६॥

       स्तम्भवेपथुनिस्तोदसादोद्वेष्टनमन्थनै: ।

       तत्र वातहरं सर्वं स्नेहस्वेदादि कारयेत्‌ ॥७७॥

       अतितीक्ष्णं मृदौ कोष्ठे लघुदोषस्य भेषजम्‌ ।

       दोषान्‌ हृत्वा विनिर्मथ्य जीवं हरति शोणितम्‌ ॥७८॥

       तेनान्नं मिश्रितं दद्याद्वायसाय शुनेऽपि वा ।

       भुङ्क्ते तच्चेद्वदेज्जीवं न भुङ्क्ते पित्तमादिशेत्‌ ॥७९॥

       शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा ।   

       प्रक्षालितं विवर्णं स्यात्‌ पित्ते शुद्धं तु शोणिते ॥८०॥

       तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात्‌ क्रियाम्‌ ।

       तस्य पित्तहरीं सर्वामतियोगे च या हिता ॥८१॥

       मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्‌ ।

       पिबेज्जीवाभिसन्धानं जीवं तद्धयाशु गच्छति ॥८२॥

       तदेव दर्भमृदितं रक्तं बस्तिं प्रदापयेत्‌ ।

       श्यामाकाश्मर्यबदरीदूर्वोशीरै: शृतं पय: ॥८३॥

       घृतमण्डाञ्जनयुतं शीतं बस्तिं प्रदापयेत्‌ ।

       पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम्‌ ॥८४॥

       गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत्‌ ।

       साम गान्धर्वशब्दांश्च संज्ञानाशेऽस्य कारयेत्‌ ॥८५।

       यदा विरेचनं पीतं विडन्तमवतिष्ठते ।

       वमनं भेषजान्तं वा दोषानुत्क्लिश्य नावहेत्‌ ॥८५॥

       तदा कुर्वन्ति कण्ड्‌वादीन्‌ दोषा: प्रकुपिता गदान्‌ ।

       स विभ्रंशो मतस्तत्र स्याद्यथाव्याधि भेषजम्‌ ॥८७॥

       पीतं स्निग्धेन सस्नेहं तद्दोषैर्मार्दवाद्घृतम्‌ ।

       न वाहयति दोषांस्तु स्वस्थानात्‌ स्तम्भयेच्च्युतान्‌ ॥८८॥

       वातसङ्गगुदस्तम्भशूलै: क्षरति चाल्पश: ।

       तीक्ष्णं बस्तिं विरेकं वा सोऽर्हो लङ्घितपाचित: ॥८९॥

       रूक्षं विरेचनं पीतं रूक्षेणाल्पबलेन वा ।

       मारुतं कोपयित्वाऽऽशु कुर्याद्घोरानुपद्रवान्‌ ॥९०॥

       स्तम्भशूलानि घोराणि सर्वगात्रेषु मुह्यत: ।

       स्नेहस्वेदादिकस्तत्र कार्यो वातहरो विधि: ॥९१॥

       स्निग्धस्य मृदुकोष्ठस्य मृदूत्क्लिश्यौषधं कफम्‌ ।

       पित्तं वातं च संरुध्य सतन्द्रागौरवं क्लमम्‌ ॥९२॥

       दौर्बल्यं चाङ्गसादं च कुर्यादाशु तदुल्लिखेत्‌ ।

       लङ्घनं पाचनं चात्र स्निग्धं तीक्ष्णं च शोधनम्‌ ॥९३॥

       तत्र श्र्लोकौ–

       इत्येता व्यापद: प्रोक्ता: सरूपा: सचिकित्सिता: ।

       वमनस्य विरेकस्य कृतस्याकुशलैर्नृणाम्‌ ॥९४॥

       एता विज्ञाय मतिमानवस्थाश्चैव तत्त्वत: ।

       दद्यात्‌ संशोधनं सम्यगारोग्यार्थी नृणां सदा ॥९५॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते

      सिद्धिस्थाने वमनविरेचनव्यापत्सिद्धिर्नाम

       षष्ठोऽध्याय:॥६॥

Last updated on July 5th, 2021 at 11:36 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi