विषय सूची पर जायें

09. वाताभिष्यन्दप्रतिषेधाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

नवमोऽध्यायः ।

अथातो वाताभिष्यन्दप्रतिषेधं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

पुराणसर्पिषा स्निग्धौ स्यन्दाधीमन्थपीडितौ |

स्वेदयित्वा यथान्यायं सिरामोक्षेण योजयेत् ||३||

सम्पादयेद्बस्तिभिस्तु सम्यक् स्नेहविरेचितौ |

तर्पणैः पुटपाकैश्च धूमैराश्च्योतनैस्तथा ||४||

नस्यस्नेहपरीषेकैः शिरोबस्तिभिरेव च |

वातघ्नानूपजलजमांसाम्लक्वाथसेचनैः ||५||

स्नेहैश्चतुर्भिरुष्णैश्च तत्पीताम्बरधारणैः |

पयोभिर्वेसवारैश्च साल्वणैः पायसैस्तथा ||६||

भिषक् सम्पादयेदेतावुपनाहैश्च पूजितैः |

ग्राम्यानूपौदकरसैः स्निग्धैः फलरसान्वितैः ||७||

सुसंस्कृतैः पयोभिश्च तयोराहार इष्यते |

तथा चोपरि भक्तस्य सर्पिःपानं(ने)प्रशस्यते ||८||

त्रिफलाक्वाथसंसिद्धं केवलं जीर्णमेव वा |

सिद्धं वातहरैः क्षीरं प्रथमेन गणेन वा ||९||

स्नेहास्तैलाद्विना सिद्धा वातघ्नैस्तर्पणे हिताः |

स्नैहिकः पुटपाकश्च धूमो नस्यं च तद्विधम् ||१०||

नस्यादिषु स्थिराक्षीरमधुरैस्तैलमिष्यते |

एरण्डपल्लवे मूले त्वचि वाऽऽजं पयः शृतम् ||११||

कण्टकार्याश्च मूलेषु सुखोष्णं सेचने हितम् |

सैन्धवोदीच्ययष्ट्याह्वपिप्पलीभिः शृतं पयः ||१२||

हितमर्धोदकं सेके तथाऽऽश्च्योतनमेव च |

हीबेरवक्रमञ्जिष्ठोदुम्बरत्वक्षु साधितम् ||१३||

साम्भश्छागं पयो वाऽपि शूलाश्च्योतनमुत्तमम् |

मधुकं रजनीं पथ्यां देवदारुं च पेषयेत् ||१४||

आजेन पयसा श्रेष्ठमभिष्यन्दे तदञ्जनम् |

गैरिकं सैन्धवं कृष्णां नागरं च यथोत्तरम् ||१५||

द्विगुणं पिष्टमद्भिस्तु गुटिकाञ्जनमिष्यते |

स्नेहाञ्जनं हितं चात्र वक्ष्यते तद्यथाविधि ||१६||

रोगो यश्चान्यतोवातो यश्च मारुतपर्ययः |

अनेनैव विधानेन भिषक् तावपि साधयेत् ||१७||

पूर्वभक्तं हितं सर्पिः क्षीरं वाऽप्यथ भोजने |

वृक्षादन्यां कपित्थे च पञ्चमूले महत्यपि ||१८||

सक्षीरं कर्कटरसे सिद्धं चात्र घृतं पिबेत् |

सिद्धं वा हितमत्राहुः पत्तूरार्तगलग्निकैः ||१९||

सक्षीरं मेषशृङ्ग्या वा सर्पिर्वीरतरेण वा |

सैन्धवं दारु शुण्ठी च मातुलुङ्गरसो घृतम् ||२०||

स्तन्योदकाभ्यां कर्तव्यं शुष्कपाके तदञ्जनम् |

पूजितं सर्पिषश्चात्र पानमक्ष्णोश्च तर्पणम् ||२१||

घृतेन जीवनीयेन नस्यं तैलेन चाणुना |

परिषेके हितं चात्र पयः शीतं ससैन्धवम् ||२२||

रजनीदारुसिद्धं वा सैन्धवेन समायुतम् |

सर्पिर्युतं स्तन्यघृष्टमञ्जनं वा महौषधम् ||२३||

वसा वाऽऽनूपजलजा सैन्धवेन समायुता |

नागरोन्मिश्रिता किञ्चिच्छुष्कपाके तदञ्जनम् ||२४||

पवनप्रभवा रोगा ये केचिद्दृष्टिनाशनाः |

बीजेनानेन मतिमान् तेषु कर्म प्रयोजयेत् ||२५||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे

वाताभिष्यन्दप्रतिषेधो नाम नवमोऽध्यायः ||९||

Last updated on July 8th, 2021 at 11:34 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi