विषय सूची पर जायें

31. स्नेहोपयौगिकचिकित्सितम् – चिकित्सा – सु.”

श्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

एकत्रिंशत्तमोऽध्यायः ।

अथातः स्नेहोपयौगिकचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

स्नेहसारोऽयं पुरुषः, प्राणाश्च स्नेहभूयिष्ठाः स्नेहसाध्याश्च भवन्ति |

स्नेहो हि पानानुवासनमस्तिष्कशिरोबस्त्युत्तरबस्तिनस्यकर्णपूरणगात्राभ्यङ्गभोजनेषूपयोज्यः ||३||

तत्र द्वियोनिश्चतुर्विकल्पोऽभिहितः स्नेहः स्नेहगुणाश्च |

तत्र जङ्गमेभ्यो गव्यं घृतं प्रधानं, स्थावरेभ्यस्तिलतैलं प्रधानमिति ||४||

अत ऊर्ध्वं यथाप्रयोजनं यथाप्रधानं च स्थावरस्नेहानुपदेक्ष्यामः- तत्र तिल्वकैरण्डकोशाम्रदन्तीद्रवन्तीसप्तलाशङ्खिनीपलाशविषाणिकागवाक्षीकम्पिल्लकशम्पाकनीलिनीस्नेहा विरेचयन्ति, जीमूतककुटजकृतवेधनेक्ष्वाकुधामार्गवमदनस्नेहा वामयन्ति, विडङ्गखरमञ्जरीमधुशिग्रुसूर्यवल्लीपीलुसिद्धार्थकज्योतिष्मतीस्नेहाः शिरो विरेचयन्ति, करञ्जपूतीककृतमालमातुलुङ्गेङ्गुदीकिराततिक्तकस्नेहा दुष्टव्रणेषूपयुज्यन्ते, तुवरककपित्थकम्पिल्लकभल्लातकपटोलस्नेहा महाव्याधिषु, त्रपुसैर्वारुककर्कारुकतुम्बीकूष्माण्डस्नेहा मूत्रसङ्गेषु, कपोतवङ्कावल्गुजहरीतकीस्नेहाः शर्कराश्मरीषु, कुसुम्भसर्षपातसीपिचुमर्दातिमुक्तकभाण्डीकटुतुम्बीकटभीस्नेहाः प्रमेहेषु, तालनारिकेलपनसमोचप्रियालबिल्वमधूकश्लेष्मातकाम्रातकफलस्नेहाः पित्तसंसृष्टे वायौ, बिभीतकभल्लातकपिण्डीतकस्नेहाः कृष्णीकरणे, श्रवणकङ्गुकटुण्टुकस्नेहाः पाण्डूकरणे, सरलपीतदारुशिंशपागुरुसारस्नेहा दद्रुकुष्ठकिटिभेषु, सर्व एव स्नेहा वातमुपघ्नन्ति, तैलगुणाश्च समासेन व्याख्याताः ||५||

प्रयोजनस्यानतिक्रमेणेति यथाप्रयोजनं, प्रयोजनं प्रयोजनं वीक्ष्येति वा| प्रधानं प्रधानं वीक्ष्य यथाप्रधानम्| तत्र स्थावरस्य प्रायेण पार्थिवद्रव्यारब्धत्वात्तस्य च स्वभावेनाधोगामित्वाद्विरेचनस्नेहानेव प्रथममाह- तत्रेत्यादि| तिल्वको रोध्राकारो बृहत्पत्रो रक्तत्वग्वैरेचनिकः, सप्तला यवतिक्ताभेदः, शङ्खिन्यपि तद्भेदः, विषाणिका मेषशृङ्गी, गवाक्षी इन्द्रवारुणी, कम्पिल्लको रेचनिका स्वनामख्यातः, शम्पाकः किरमालकः, नीलिनी नीलाञ्जनिका शारदं फलम्| जीमूतो देवदाली, कृतवेधनः कोशातकी, इक्ष्वाकुः कटुतुम्बी, धामार्गवो महाकोशातकी| तत्र तिल्वकादिस्नेहा विरेचयन्ति, जीमूतकादिस्नेहा वामयन्ति| पित्तकफहरं कर्मद्वयं प्रतिपाद्य स्थानाश्रयं कफस्यैव कर्म दर्शयन्नाह- विडङ्गेत्यादि| खरमञ्जरी अपामार्गः, मधुशिग्रुः शोभाञ्जनकः, सूर्यवल्ली पटोलसदृशा वल्ली, ज्योतिष्मती काकमर्दनिका, शिरो विरेचयन्ति नस्यप्रयोगेण शिरःस्थं श्लेष्माणं विरेचयन्ति स्रावयन्तीत्यर्थः| इदानीं शल्यतन्त्रत्वाद्व्रणयोगिनः स्नेहान्निर्दिशन्नाह- करञ्जेत्यादि| पूतीकः चिरबिल्वः, कृतमालः किरमालः| तुवरकः पश्चिमसमुद्रभूमिषु पलाशानुकारी वृक्षः| महाव्याधिषु महाकुष्ठमेहादिष्वष्टासु, वातामयादिष्वित्यन्ये; उपयुज्यन्त इति पूर्वश्लोकात् सम्बन्धनीयम्; एवमुत्तरत्र| त्रपुसः सुधावासः, त्रपुसीति लोके, एर्वारुर्लोमशा कर्कटी, कर्कारुः वाडवं त्रपुसं ‘खेरसा’ इति लोके| मूत्रसङ्गेषु मूत्रकृच्छ्राध्मानाश्मरीष्वित्यर्थः| कपोतवङ्का ब्रह्मसुवर्चला, अवल्गुजो बाकुची; गयदासस्तु ‘कपोतवङ्काहरीतकीस्नेहौ शर्कराश्मरीषु’ इति पठित्वा व्याख्यानयति- कपोतवङ्कादिस्नेहौ वातभिन्नमूर्तिष्वश्मरीष्विति| पिचुमर्दो निम्बः, अतिमुक्तकः अवन्तकः, भाण्डी ‘भाण्डनी’ इति लोके प्रसिद्धो विटपो भाण्डधावनार्थमासुतीवलाः समाहरन्ति| प्रियालः चारः| पिण्डीतको मदनः| श्रवणः तापसवृक्षः ‘इङ्गुदी’ इति लोके, कङ्गुकं प्रियङ्गुः, टुण्टुकः स्योनाकः| पीतदारु देवदारु| विशेषेण दद्रूकिटिभौ घ्नन्तीति नियमार्थं पुनः कुष्ठत्वाविशेषेऽपि तयोर्ग्रहणम्| सर्वस्नेहसामान्यकर्म निर्दिशन्नाह- सर्व एवेत्यादि| स्थावरतैलप्राधान्येन तिलतैलगुणा द्रवद्रव्यविधावुक्ताः| समासेनेति वर्गेणैव गुणोपदेशात् सङ्क्षेपेणेत्यर्थः||५||

अत ऊर्ध्वं कषायस्नेहपाकक्रममुपदेक्ष्यामः |

तत्र केचिदाहुः- त्वक्पत्रफलमूलादीनां भागस्तच्चतुर्गुणं जलं चतुर्भागावशेषं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः; स्नेहप्रसृतेषु षट्सु चतुर्गुणं द्रवमावाप्य चतुरश्चाक्षसमान् भेषजपिण्डानित्येष स्नेहपाककल्पः |

एतत्तु न सम्यक्; कस्मात्? आगमासिद्धत्वात् ||६||

पलकुडवादीनामतो मानं तु व्याख्यास्यामः- तत्र द्वादश धान्यमाषा मध्यमाः सुवर्णमाषकः, ते षोडश सुवर्णम्; अथवा मध्यमनिष्पावा एकोनविंशतिर्धरणं, तान्यर्धतृतीयानि कर्षः; ततश्चोर्ध्वं चतुर्गुणमभिवर्धयन्तः पलकुडवप्रस्थाढकद्रोणा इत्यभिनिष्पद्यन्ते, तुला पुनः पलशतं, ताः पुनर्विंशतिर्भारः; शुष्काणामिदं मानम्, आर्द्रद्रवाणां च द्विगुणमिति ||७||

तत्रान्यतमपरिमाणसम्मितानां यथायोगं त्वक्पत्रफलमूलादीनामातपपरिशोषितानां छेद्यानि खण्डशश्छेदयित्वा भेद्यान्यणुशो भेदयित्वाऽवकुट्याष्टगुणेन षोडशगुणेन वाऽम्भसाऽभिषिच्य स्थाल्यां चतुर्भागावशिष्टं क्वाथयित्वाऽपहरेदित्येष कषायपाककल्पः |

स्नेहाच्चतुर्गुणो द्रवः, स्नेहचतुर्थांशो भेषजकल्कः, तदैकध्यं संसृज्य विपचेदित्येष स्नेहपाककल्पः |

अथवा तत्रोदकद्रोणे त्वक्पत्रफलमूलादीनां तुलामावाप्य चतुर्भागावशिष्टं निष्क्वाथ्यापहरेदित्येष कषायपाककल्पः; स्नेहकुडवे भेषजपलं पिष्टं कल्कं चतुर्गुणं द्रवमावाप्य विपचेदित्येष स्नेहपाककल्पः ||८||

भवतश्चात्र-

स्नेहभेषजतोयानां प्रमाणं यत्र नेरितम् |

तत्रायं विधिरास्थेयो निर्दिष्टे तद्वदेव तु ||९||

अनुक्ते द्रवकार्ये तु सर्वत्र सलिलं मतम् |

कल्कक्वाथावनिर्देशे गणात्तस्मात् प्रयोजयेत् ||१०||

अत ऊर्ध्वं स्नेहपाकक्रममुपदेक्ष्यामः |

स तु त्रिविधः; तद्यथा- मृदुः, मध्यमः, खर इति |

तत्र स्नेहौषधिविवेकमात्रं यत्र भेषजं स मृदुरिति, मधूच्छिष्टमिव विशदमविलेपि यत्र भेषजं स मध्यमः, कृष्णमवसन्नमीषद्विशदं चिक्कणं च यत्र भेषजं स खर इति; अत ऊर्ध्वं दग्धस्नेहो भवति, तं पुनः साधु साधयेत् |

तत्र पानाभ्यवहारयोर्मृदुः, नस्याभ्यङ्गयोर्मध्यमः, बस्तिकर्णपूरणयोस्तु खर इति ||११||

भवतश्चात्र-

शब्दस्योपरमे प्राप्ते फेनस्योपशमे तथा |

गन्धवर्णरसादीनां सम्पत्तौ सिद्धिमादिशेत् ||१२||

घृतस्यैवं विपक्वस्य जानीयात् कुशलो भिषक् |

फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् ||१३||

अत ऊर्ध्वं स्नेहपानक्रममुपदेक्ष्यामः- अथ खलु लघुकोष्ठायातुराय कृतमङ्गलस्वस्तिवाचनायोदयगिरिशिखरसंस्थिते प्रतप्तकनकनिकरपीतलोहिते सवितरि यथाबलं तैलस्य घृतस्य वा मात्रां पातुं प्रयच्छेत् |

पीतमात्रे चोष्णोदकेनोपस्पृश्य सोपानत्को यथासुखं विहरेत् ||१४||

रूक्षक्षतविषार्तानां वातपित्तविकारिणाम् |

हीनमेधास्मृतीनां च सर्पिःपानं प्रशस्यते ||१५||

कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः |

पिबेयुस्तैलसात्म्याश्च तैलं दार्ढ्यार्थिनश्च ये ||१६||

व्यायामकर्शिताः शुष्करेतोरक्ता महारुजः |

महाग्निमारुतप्राणा वसायोग्या नराः स्मृताः ||१७||

क्रूराशयाः क्लेशसहा वातार्ता दीप्तवह्नयः |

मज्जानमाप्नुयुः सर्वे सर्पिर्वा स्वौषधान्वितम् ||१८||

केवलं पैत्तिके सर्पिर्वातिके लवणान्वितम् |

देयं बहुकफे चापि व्योषक्षारसमायुतम् ||१९||

दोषाणामल्पभूयस्त्वं संसर्गं समवेक्ष्य च |

युञ्ज्यात्त्रिषष्टिधाभिन्नैः समासव्यासतो रसैः ||२०||

स्नेहसात्म्यः क्लेशसहः काले नात्युष्णशीतले |

अच्छमेव पिबेत् स्नेहमच्छपानं हि पूजितम् ||२१||

शीतकाले दिवा स्नेहमुष्णकाले पिबेन्निशि |

वातपित्ताधिको रात्रौ वातश्लेष्माधिको दिवा ||२२||

वातपित्ताधिकस्योष्णे तृण्मूर्च्छोन्मादकारकः |

शीते वातकफार्तस्य गौरवारुचिशूलकृत् ||२३||

स्नेहपीतस्य चेत्तृष्णा पिबेदुष्णोदकं नरः |

एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुना वमेत् ||२४||

दिह्याच्छीतैः शिरः शीतं तोयं चाप्यवगाहयेत् |

या मात्रा परिजीर्येत चतुर्भागगतेऽहनि ||२५||

सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता |

या मात्रा परिजीर्येत तथाऽर्धदिवसे गते ||२६||

सा वृष्या बृंहणी या च मध्यदोषे च पूजिता |

या मात्रा परिजीर्येत चतुर्भागावशेषिते ||२७||

स्नेहनीया च सा मात्रा बहुदोषे च पूजिता |

या मात्रा परिजीर्येत्तु तथा परिणतेऽहनि ||२८||

ग्लानिमूर्च्छामदान् हित्वा सा मात्रा पूजिता भवेत् अहोरात्रादसन्दुष्टा या मात्रा परीजीर्यति ||२९||

सा तु कुष्ठविषोन्मादग्रहापस्मारनाशिनी |

यथाग्नि प्रथमां मात्रां पाययेत विचक्षणः ||३०||

पीतो ह्यतिबहुः स्नेहो जनयेत् प्राणसंशयम् |

मिथ्याचाराद्बहुत्वाद्वा यस्य स्नेहो न जीर्यति ||३१||

विष्टभ्य चापि जीर्येत्तं वारिणोष्णेन वामयेत् |

ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने |

जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं पिबेत् ||३२||

तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा |

स्युः पच्यमाने तृड्दाहभ्रमसादारतिक्लमाः ||३३||

परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम् |

यवागूं पाययेच्चोष्णां कामं क्लिन्नाल्पतण्डुलाम् ||३४||

देयौ यूषरसौ वाऽपि सुगन्धी स्नेहवर्जितौ |

कृतौ वाऽत्यल्पसर्पिष्कौ विलेपी वा विधीयते ||३५||

पिबेत्त्र्यहं चतुरहं पञ्चाहं षडहं तथा |

सप्तरात्रात् परं स्नेहः सात्म्यीभवति सेवितः ||३६||

सुकुमारं कृशं वृद्धं शिशुं स्नेहद्विषं तथा |

तृष्णार्तमुष्णकाले च सह भक्तेन पाययेत् ||३७||

पिप्पल्यो लवणं स्नेहाश्चत्वारो दधिमस्तुकः |

पीतमैकध्यमेतद्धि सद्यःस्नेहनमुच्यते ||३८||

भृष्टा मांसरसे स्निग्धा यवागूः सूपकल्पिता |

प्रक्षुद्रा पीयमाना तु सद्यःस्नेहनमुच्यते ||३९||

सर्पिष्मती पयःसिद्धा यवागूः स्वल्पतण्डुला |

सुखोष्णा सेव्यमाना तु सद्यःस्नेहनमुच्यते ||४०||

पिप्पल्यो लवणं सर्पिस्तिलपिष्टं वराहजा |

वसा च पीतमैकध्यं सद्यःस्नेहनमुच्यते ||४१||

शर्कराचूर्णसंसृष्टे दोहनस्थे घृते तु गाम् |

दुग्ध्वा क्षीरं पिबेद्रूक्षः सद्यःस्नेहनमुच्यते ||४२||

यवकोलकुलत्थानां क्वाथो मागधिकान्वितः |

पयो दधि सुरा चेति घृतमप्यष्टमं भवेत् ||४३||

सिद्धमेतैर्घृतं पीतं सद्यःस्नेहनमुत्तमम् |

राज्ञे राजसमेभ्यो वा देयमेतद्धृतोत्तमम् ||४४||

बलहीनेषु वृद्धेषु मृद्वग्निस्त्रीहतात्मसु |

अल्पदोषेषु योज्याः स्युर्ये योगाः सम्यगीरिताः ||४५||

विवर्जयेत् स्नेहपानमजीर्णी तरुणज्वरी |

दुर्बलोऽरोचकी स्थूलो मूर्च्छार्तो मदपीडितः ||४६||

छर्द्यर्दितः पिपासार्तः श्रान्तः पानक्लमान्वितः |

दत्तबस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः ||४७||

अकाले दुर्दिने चैव न च स्नेहं पिबेन्नरः |

अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत् ||४८||

स्नेहपानाद्भवन्त्येषां नॄणां नानाविधा गदाः |

गदा वा कृच्छ्रतां यान्ति न सिध्यन्त्यथवा पुनः ||४९||

गर्भाशयेऽवशेषाः स्यू रक्तक्लेदमलास्ततः |

स्नेहं जह्यान्निषेवेत पाचनं रूक्षमेव च ||५०||

दशरात्रात्ततः स्नेहं यथावदवचारयेत् |

पुरीषं ग्रथितं रूक्षं कृच्छ्रादन्नं विपच्यते ||५१||

उरो विदहते वायुः कोष्ठादुपरि धावति |

दुर्वर्णो दुर्बलश्चैव रूक्षो भवति मानवः ||५२||

सुस्निग्धा त्वग्विट्शैथिल्यं दीप्तोऽग्निर्मृदुगात्रता |

ग्लानिर्लाघवमङ्गानामधस्तात् स्नेहदर्शनम् |

सम्यक्स्निग्धस्य लिङ्गानि स्नेहोद्वेगस्तथैव च ||५३||

भक्तद्वेषो मुखस्रावो गुददाहः प्रवाहिका |

पुरीषातिप्रवृत्तिश्च भृशस्निग्धस्य लक्षणम् ||५४||

रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम् |

श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः ||५५||

दीप्तान्तरग्निः परिशुद्धकोष्ठः प्रत्यग्रधातुर्बलवर्णयुक्तः |

दृढेन्द्रियो मन्दजरः शतायुः स्नेहोपसेवी पुरुषो भवेत्तु ||५६||

स्नेहो हितो दुर्बलवह्निदेहसन्धुक्षणे व्याधिनिपीडितस्य |

बलान्वितौ भोजनदोषजातैः प्रमर्दितुं तौ सहसा न साध्यौ ||५७||

इति सुश्रुतसंहितायां चिकित्सास्थाने स्नेहोपयौगिकचिकित्सितं नामैकत्रिंशत्तमोऽध्यायः ||३१||

Last updated on July 8th, 2021 at 09:57 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi