विषय सूची पर जायें

20. क्षुद्ररोगचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम् ।

विंशतितमोऽध्याय: ।

अथातः क्षुद्ररोगचिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

तत्राजगल्लिकामामां जलौकोभिरुपाचरेत् |

शुक्तिश्रुघ्नीयवक्षारकल्कैश्चालेपयेद्भिषक् ||३||

श्यामालाङ्गलकिपाठाकल्कैर्वाऽपि विचक्षणः |

पक्वां व्रणविधानेन यथोक्तेन प्रसाधयेत् ||४||

अन्धालजीं यवप्रख्यां पनसीं कच्छपीं तथा |

पाषाणगर्दभं चैव पूर्वं स्वेदेन योजयेत् ||५||

मनःशिलातालकुष्ठदारुकल्कैः प्रलेपयेत् |

परिपाकगतान् भित्त्वा व्रणवत् समुपाचरेत् ||६||

विवृतामिन्द्रवृद्धां च गर्दभीं जालगर्दभम् |

इरिवेल्लीं गन्धनाम्नीं कक्षां विस्फोटकांस्तथा ||७||

पित्तजस्य विसर्पस्य क्रियया साधयेद्भिषक् |

रोपयेत् सर्पिषा पक्वान् सिद्धेन मधुरौषधैः ||८||

चिप्य(प्प)मुष्णाम्बुना सिक्तमुत्कृत्य स्रावयेद्भिषक् |

चक्रतैलेन चाभ्यज्य सर्जचूर्णेन चूर्णयेत् ||९||

बन्धेनोपचरेच्चैनमशक्यं चाग्निना दहेत् |

मधुरौषधसिद्धेन ततस्तैलेन रोपयेत् ||१०||

कुनखे विधिरप्येष कार्यो हि भिषजा भवेत् |

उपाचरेदनुशयीं श्लेष्मविद्रधिवद्भिषक् ||११||

विदारिकां समभ्यज्य स्विन्नां विम्लाप्य लेपयेत् |

नगवृत्तिकवर्षाभूबिल्वमूलैः सुपेषितैः ||१२||

व्रणभावगतायां वा कृत्वा संशोधनक्रियाम् |

रोपणार्थं हितं तैलं कषायमधुरैः शृतम् ||१३||

प्रच्छानैर्वा जलौकोभिः स्राव्याऽपक्वा विदारिका |

अजकर्णैः सपालाशमूलकल्कैः प्रलेपयेत् ||१४||

पक्वां विदार्य शस्त्रेण पटोलपिचुमर्दयोः |

कल्केन तिलयुक्तेन सर्पिर्मिश्रेण लेपयेत् ||१५||

बद्ध्वा च क्षीरवृक्षस्य कषायैः खदिरस्य च |

व्रणं प्रक्षालयेच्छुद्धां ततस्तां रोपयेत् पुनः ||१६||

मेदोऽर्बुदविधानेन साधयेच्छर्करार्बुदम् |

कच्छूं विचर्चिकां पामां कुष्ठवत् समुपाचरेत् ||१७||

लेपश्च शस्यते सिक्थशताह्वागौरसर्षपैः |

वचादार्वीसर्षपैर्वा तैलं वा नक्तमालजम् ||१८||

सारतैलमथाभ्यङ्गे कुर्वीत कटुकैः शृतम् |

पाददार्यां सिरां विद्ध्वा स्वेदाभ्यङ्गौ प्रयोजयेत् ||१९||

मधूच्छिष्टवसामज्जसर्जचूर्णघृतैः कृतः |

यवाह्वगैरिकोन्मिश्रैः पादलेपः प्रशस्यते ||२०||

पादौ सिक्त्वाऽऽरनालेन लेपनं ह्यलसे हितम् |

कल्कीकृतैर्निम्बतिलकासीसालैः ससैन्धवैः ||२१||

लाक्षारसोऽभया वाऽपि कार्यं स्याद्रक्तमोक्षणम् |

सिद्धं रसे कण्टकार्यास्तैलं वा सार्षपं हितम् ||२२||

कासीसरोचनशिलाचूर्णैर्वा प्रतिसारणम् |

उत्कृत्य दग्ध्वा स्नेहेन जयेत् कदरसञ्ज्ञकम् ||२३||

इन्द्रलुप्ते सिरां मूर्ध्नि स्निग्धस्विन्नस्य मोक्षयेत् |

कल्कैः समरिचैर्दिह्याच्छिलाकासीसतुत्थकैः ||२४||

कुटन्नटदारुकल्कैर्लेपनं वा प्रशस्यते |

प्रच्छयित्वाऽवगाढं वा गुञ्जाकल्कैर्मुहुर्मुहुः ||२५||

लेपयेदुपशान्त्यर्थं कुर्याद्वाऽपि रसायनम् |

मालतीकरवीराग्निनक्तमालविपाचितम् ||२६||

तैलमभ्यञ्जने शस्तमिन्द्रलुप्तापहं परम् |

अरूंषिकां हृते रक्ते सेचयेन्निम्बवारिणा ||२७||

दिह्यात् सैन्धवयुक्तेन वाजिविष्ठारसेन तु |

हरितालनिशानिम्बकल्कैर्वा सपटोलजैः ||२८||

यष्टीनीलोत्पलैरण्डमार्कवैर्वा प्रलेपयेत् |

इन्द्रलुप्तापहं तैलमभ्यङ्गे च प्रशस्यते |

सिरां दारुणके विद्ध्वा स्निग्धस्विन्नस्य मूर्धनि ||२९||

अवपीडं शिरोबस्तिमभ्यङ्गं च प्रयोजयेत् |

क्षालने कोद्रवतृणक्षारतोयं प्रशस्यते ||३०||

उपरिष्टात् प्रवक्ष्यामि विधिं पलितनाशनम् |

मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता ||३१||

पित्तश्लेष्मविसर्पोक्ता क्रिया वा सम्प्रशस्यते |

जतुमणिं समुत्कृत्य मषकं तिलकालकम् ||३२||

क्षारेण प्रदहेद्युक्त्या वह्निना वा शनैः शनैः |

न्यच्छेव्यङ्गे सिरामोक्षो नीलिकायां च शस्यते ||३३||

यथान्यायं यथाभ्यासं लालाट्यादिसिराव्यधः |

घृष्ट्वा दिह्यात्त्वचं पिष्ट्वा क्षीरिणां क्षीरसंयुताम् ||३४||

बलातिबलयष्ट्याह्वरजनीर्वा प्रलेपनम् |

पयस्यागुरुकालीयलेपनं वा सगैरिकम् ||३५||

क्षौद्राज्ययुक्तया लिम्पेद्दंष्ट्रया शूकरस्य च |

कपित्थराजादनयोः कल्कं वा हितमुच्यते ||३६||

यौवने पिडकास्वेष विशेषाच्छर्दनं हितम् |

लेपनं च वचारोध्रसैन्धवैः सर्षपान्वितैः ||३७||

कुस्तुम्बुरुवचालोध्रकुष्ठैर्वा लेपनं हितम् |

पद्मिनीकण्टके रोगे छर्दयेन्निम्बवारिणा ||३८||

तेनैव सिद्धं सक्षौद्रं सर्पिःपानं प्रदापयेत् |

निम्बारग्वधयोः कल्को हित उत्सादने भवेत् ||३९||

परिवृत्तिं घृताभ्यक्तां सुस्विन्नामुपनाहयेत् |

ततोऽभ्यज्य शनैश्चर्म चानयेत् पीडयेन्मणिम् ||४०||

प्रविष्टे च मणौ चर्म स्वेदयेदुपनाहनैः |

त्रिरात्रं पञ्चरात्रं वा वातघ्नैः साल्वणादिभिः ||४१||

दद्याद्वातहरान् बस्तीन् स्निग्धान्यन्नानि भोजयेत् |

वपाटिकां जयेदेवं यथादोषं चिकित्सकः ||४२||

निरुद्धप्रकशे नाडीं लौहीमुभयतोमुखीम् |

दारवीं वा जतुकृतां घृताभ्यक्तां प्रवेशयेत् ||४३||

परिषेके वसामज्जशिशुमारवराहयोः |

चक्रतैलं तथा योज्यं वातघ्नद्रव्यसंयुतम् ||४४||

त्र्यहात्त्र्यहात् स्थूलतरां सम्यङ्गाडीं प्रवेशयेत् |

स्रोतो विवर्धयेदेवं स्निग्धमन्नं च भोजयेत् ||४५||

भित्त्वा वा सेवनीं मुक्त्वा सद्यःक्षतवदाचरेत् |

सन्निरुद्धगुदं रोगं वल्मीकं वह्निरोहिणीम् ||४६||

प्रत्याख्याय यथायोगं चिकित्सितमथाचरेत् |

विसर्पोक्तेन विधिना साधयेदग्निरोहिणीम् ||४७||

सन्निरुद्धगुदे योज्या निरुद्धप्रकशक्रिया |

शस्त्रेणोत्कृत्य वल्मीकं क्षाराग्निभ्यां प्रसाधयेत् ||४८||

विधानेनार्बुदोक्तेन शोधयित्वा च रोपयेत् |

वल्मीकं तु भवेद्यस्य नातिवृद्धममर्मजम् ||४९||

तत्र संशोधनं कृत्वा शोणितं मोक्षयेद्भिषक् |

कुलत्थिकाया मूलैश्च गुडूच्या लवणेन च ||५०||

आरेवतस्य मूलैश्च दन्तीमूलैस्तथैव च |

श्यामामूलैः सपललैः शक्तुमिश्रैः प्रलेपयेत् ||५१||

सुस्निग्धैश्च सुखोष्णैश्च भिषक् तमुपनाहयेत् |

पक्वं वा तद्विजानीयाद्गतीः सर्वा यथाक्रमम् ||५२||

अभिज्ञाय ततश्छित्त्वा प्रदहेन्मतिमान् भिषक् |

संशोध्य दुष्टमांसानि क्षारेण प्रतिसारयेत् ||५३||

व्रणं विशुद्धं विज्ञाय रोपयेन्मतिमान् भिषक् |

सुमना ग्रन्थयश्चैव भल्लातकमनःशिले ||५४||

कालानुसारी सूक्ष्मैला चन्दनागुरुणी तथा |

एतैः सिद्धं निम्बतैलं वल्मीके रोपणं हितम् ||५५||

पाणिपादोपरिष्टात्तु छिद्रैर्बहुभिरावृतम् |

वल्मीकं यत् सशोफं स्याद्वर्ज्यं तत्तु विजानता ||५६||

धात्र्याः स्तन्यं शोधयित्वा बाले साध्याऽहिपूतना |

पटोलपत्रत्रिफलारसाञ्जनविपाचितम् ||५७||

पीतं घृतं नाशयति कृच्छ्रामप्यहिपूतनाम् |

त्रिफलाकोलखदिरकषायं व्रणरोपणम् ||५८||

कासीसरोचनातुत्थहरितालरसाञ्जनैः |

लेपोऽम्लपिष्टो बदरीत्वग्वा सैन्धवसंयुता ||५९||

कपालतुत्थजं चूर्णं चूर्णकाले प्रयोजयेत् |

चिकित्सेन्मुष्ककच्छूं चाप्यहिपूतनपामवत् ||६०||

गुदभ्रंशे गुदं स्विन्नं स्नेहाभ्यक्तं प्रवेशयेत् |

कारयेद्गोफणाबन्धं मध्यच्छिद्रेण चर्मणा ||६१||

विनिर्गमार्थं वायोश्च स्वेदयेच्च मुहुर्मुहुः |

क्षीरे महत्पञ्चमूलं मूषिकां चान्त्रवर्जिताम् ||६२||

पक्त्वा तस्मिन् पचेत्तैलं वातघ्नौषधसंयुतम् |

गुदभ्रंशमिदं कृच्छ्रं पानाभ्यङ्गात् प्रसाधयेत् ||६३||

इति सुश्रुतसंहितायां चिकित्सास्थाने क्षुद्ररोगचिकित्सितं नाम विंशोऽध्यायः ||२०||

Last updated on July 8th, 2021 at 09:27 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi