विषय सूची पर जायें

08. भगन्दरचिकित्सितम् – चिकित्सा – सु.”

सुश्रुतसंहिता ।

अथ चिकित्सास्थानम्‌ ।

अष्टमोऽध्याय: ।

अथातो भगन्दराणां चिकित्सितं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

पञ्च भगन्दरा व्याख्याताः, तेष्वसाध्यः शम्बूकावर्तः शल्यनिमित्तश्च; शेषाः कृच्छ्रसाध्याः ||३||

तत्र भगन्दरपिडकोपद्रुतमातुरमपतर्पणादिविरेचनान्तेनैकादशविधेनोपक्रमेणोपक्रमेतापक्वपिडकं, पक्वेषु चोपस्निग्धमवगाहस्विन्नं शय्यायां सन्निवेश्यार्शसमिव यन्त्रयित्वा, भगन्दरं समीक्ष्य पराचीनमवाचीनं वा, ततः प्रणिधायैषणीमुन्नम्य साशयमुद्धरेच्छस्त्रेण; अन्तर्मुखे चैवं सम्यग्यन्त्रं प्रणिधाय प्रवाहमाणस्य भगन्दरमुखमासाद्यैषणीं दत्त्वा शस्त्रं पातयेत्; आसाद्य वाऽग्निं क्षारं चेति; एतत् सामान्यं सर्वेषु ||४||

विशेषतस्तु-

नाड्यन्तरे व्रणान् कुर्याद्भिषक् तु शतपोनके |

ततस्तेषूपरूढेषु शेषा नाडीरुपाचरेत् ||५||

गतयोऽन्योन्यसम्बद्धा बाह्याश्छेद्यास्त्वनेकधा |

नाडीरनभिसम्बद्धा यश्छिनत्त्येकधा भिषक् ||६||

स कुर्याद्विवृतं जन्तोर्व्रणं गुदविदारणम् |

तस्य तद्विवृतं मार्गं विण्मूत्रमनुगच्छति ||७||

आटोपं गुदशूलं च करोति पवनो भृशम् |

तत्राधिगततन्त्रोऽपि भिषङ्मुह्येदसंशयम् ||८||

तस्मान्न विवृतः कार्यो व्रणस्तु शतपोनके |

व्याधौ तत्र बहुच्छिद्रे भिषजा वै विजानता ||९||

अर्धलाङ्गलकश्छेदः कार्यो लाङ्गलकोऽपि वा |

सर्वतोभद्रको वाऽपि कार्यो गोतीर्थकोऽपि वा ||१०||

सर्वतः स्रावमार्गांस्तु दहेद्वैद्यस्तथाऽग्निना |

सुकुमारस्य भीरोर्हि दुष्करः शतपोनकः ||११||

रुजास्रावापहं तत्र स्वेदमाशु प्रयोजयेत् |

स्वेदद्रव्यैर्यथोद्दिष्टैः कृशरापायसादिभिः ||१२||

ग्राम्यानूपौदकैर्मांसैर्लावाद्यैर्वाऽपि विष्किरैः |

वृक्षादनीमथैरण्डं बिल्वादिं च गणं तथा ||१३||

कषायं सुकृतं कृत्वा स्नेहकुम्भे निषेचयेत् |

नाडीस्वेदेन तेनास्य तं व्रणं स्वेदयेद्भिषक् ||१४||

तिलैरण्डातसीमाषयवगोधूमसर्षपान् |

लवणान्यम्लवर्गं च स्थाल्यामेवोपसाधयेत् ||१५||

आतुरं स्वेदयेत्तेन तथा सिध्यति कुर्वतः |

स्विन्नं च पाययेदेनं कुष्ठं च लवणानि च ||१६||

वचाहिङ्ग्वजमोदं च समभागानि सर्पिषा |

मार्द्वीकेनाथवाऽम्लेन सुरासौवीरकेण वा ||१७||

ततो मधुकतैलेन तस्य सिञ्चेद्भिषग्व्रणम् |

परिषिञ्चेद्गुदं चास्य तैलैर्वातरुजापहैः ||१८||

विधिनाऽनेन विण्मूत्रं स्वमार्गमधिगच्छति |

अन्ये चोपद्रवास्तीव्राः सिध्यन्त्यत्र न संशयः ||१९||

शतपोनक आख्यातउष्ट्रग्रीवे क्रियां शृणु |

अथोष्ट्रग्रीवमेषित्वा छित्त्वा क्षारं निपातयेत् ||२०||

पूतिमांसव्यपोहार्थमग्निरत्र न पूजितः |

अथैनं घृतसंसृष्टैस्तिलैः पिष्टैः प्रलेपयेत् ||२१||

बन्धं ततोऽनुकुर्वीत परिषेकं तु सर्पिषा |

तृतीये दिवसे मुक्त्वा यथास्वं शोधयेद्भिषक् ||२२||

ततः शुद्धं विदित्वा च रोपयेत्तु यथाक्रमम् |

उत्कृत्यास्रावमार्गंस्तु परिस्राविणि बुद्धिमान् ||२३||

क्षारेण वा स्रावगतिं दहेद्धुतवहेन वा |

सुखोष्णेनाणुतैलेन सेचयेद्गुदमण्डलम् ||२४||

उपनाहाः प्रदेहाश्च मूत्रक्षारसमन्विताः |

वामनीयौषधैः कार्याः परिषेकाश्च मात्रया ||२५||

मृदुभूतं विदित्वैनमल्पस्रावरुगन्वितम् |

गतिमन्विष्य शस्त्रेण छिन्द्यात् खर्जूरपत्रकम् ||२६||

चन्द्रार्धं चन्द्रचक्रं च सूचीमुखमवाङ्मुखम् |

छित्त्वाऽग्निना दहेत् सम्यगेवं क्षारेण वा पुनः ||२७||

ततः संशोधनैरेव मृदुपूर्वैर्विशोधयेत् |

बहिरन्तर्मुखश्चापि शिशोर्यस्य भगन्दरः ||२८||

तस्याहितं विरेकाग्निशस्त्रक्षारावचारणम् |

यद्यन्मृदु च तीक्ष्णं च तत्तत्तस्यावचारयेत् ||२९||

आरग्वधनिशाकालाचूर्णं मधुघृताप्लुतम् |

अग्रवर्तिप्रणिहितं व्रणानां शोधनं हितम् ||३०||

योगोऽयं नाशयत्याशु गतिं मेघमिवानिलः |

आगन्तुजे भिषङ्नाडीं शस्त्रेणोत्कृत्य यत्नतः ||३१||

जम्ब्वोष्ठेनाग्निवर्णेन तप्तया वा शलाकया |

दहेद्यथोक्तं मतिमांस्तं व्रणं सुसमाहितः ||३२||

कृमिघ्नं च विधिं कुर्याच्छल्यानयनमेव च |

प्रत्याख्यायैष चारभ्यो वर्ज्यश्चापि त्रिदोषजः ||३३||

एतत् कर्म समाख्यातं सर्वेषामनुपूर्वशः |

एषां तु शस्त्रपतनाद्वेदना यत्र जायते ||३४||

तत्राणुतैलेनोष्णेन परिषेकः प्रशस्यते |

वातघ्नौषधसम्पूर्णां स्थालीं छिद्रशराविकाम् ||३५||

स्नेहाभ्यक्तगुदस्तप्तामध्यासीत सबाष्पिकाम् |

नाड्या वाऽस्याहरेत् स्वेदं शयानस्य रुजापहम् |

उष्णोदकेऽवगाह्यो वा तथा शाम्यति वेदना ||३६||

कदलीमृगलोपाकप्रियकाजिनसम्भृतान् |

कारयेदुपनाहांश्च साल्वणादीन् विचक्षणः ||३७||

कटुत्रिकं वचाहिङ्गुलवणान्यथ दीप्यकम् |

पाययेच्चाम्लकौलत्थसुरासौवीरकादिभिः ||३८||

ज्योतिष्मतीलाङ्गलकीश्यामादन्तीत्रिवृत्तिलाः |

कुष्ठं शताह्वा गोलोमी तिल्वको गिरिकर्णिका ||३९||

कासीसं काञ्चनक्षीर्यौ वर्गः शोधन इष्यते |

त्रिवृत्तिला नागदन्ती मञ्जिष्ठा पयसा सह ||४०||

उत्सादनं भवेदेतत् सैन्धवक्षौद्रसंयुतम् |

रसाञ्जनं हरिद्रे द्वे मञ्जिष्ठानिम्बपल्लवाः ||४१||

त्रिवृत्तेजोवतीदन्तीकल्को नाडीव्रणापहः |

कुष्ठं त्रिवृत्तिला दन्ती मागध्यः सैन्धवं मधु ||४२||

रजनी त्रिफला तुत्थं हितं स्याद्व्रणशोधनम् |

मागध्यो मधुकं रोध्रं कुष्ठमेला हरेणवः ||४३||

समङ्गा धातकी चैव सारिवा रजनीद्वयम् |

प्रियङ्गवः सर्जरसः पद्मकं पद्मकेसरम् ||४४||

सुधा [१०] वचा लाङ्गलकी मधूच्छिष्टं ससैन्धवम् |

एतत् सम्भृत्य सम्भारं तैलं धीरो विपाचयेत् ||४५||

एतद्वै गण्डमालासु मण्डलेष्वथ मेहिषु |

रोपणार्थं हितं तैलं भगन्दरविनाशनम् ||४६||

न्यग्रोधादिगणश्चैव हितः शोधनरोपणे |

तैलं घृतं वा तत्पक्वं भगन्दरविनाशनम् ||४७||

त्रिवृद्दन्तीहरिद्रार्कमूलं लोहाश्वमारकौ |

विडङ्गसारं त्रिफला स्नुह्यर्कपयसी मधु ||४८||

मधूच्छिष्टसमायुक्तैस्तैलमेतैर्विपाचयेत् |

भगन्दरविनाशार्थमेतद्योज्यं विशेषतः ||४९||

चित्रकार्कौ त्रिवृत्पाठे मलपूं हयमारकम् |

सुधां वचां लाङ्गलकीं सप्तपर्णं सुवर्चिकाम् ||५०||

ज्योतिष्मतीं च सम्भृत्य तैलं धीरो विपाचयेत् |

एतद्धि स्यन्दनं तैलं भृशं दद्याद्भगन्दरे ||५१||

शोधनं रोपणं चैव सवर्णकरणं तथा |

द्विव्रणीयमवेक्षेत व्रणावस्थासु बुद्धिमान् ||५२||

छिद्रादूर्ध्वं हरेदोष्ठमर्शोयन्त्रस्य यन्त्रवित् |

ततो भगन्दरे दद्यादेतदर्धेन्दुसन्निभम् ||५३||

व्यायामं मैथुनं कोपं पृष्ठयानं गुरूणि च |

संवत्सरं परिहरेदुपरूढव्रणो नरः ||५४||

इति सुश्रुतसंहितायां चिकित्सास्थाने

भगन्दरचिकित्सितं नामाष्टमोऽध्यायः ||८||

Last updated on July 8th, 2021 at 09:12 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi