विषय सूची पर जायें

37. ग्रहोत्पत्त्यध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

सप्तत्रिंशत्तमोऽध्यायः ।

अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः |
श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ||३||

एते गुहस्य रक्षार्थं कृत्तिकोमाग्निशूलिभिः |
सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा ||४||

स्त्रीविग्रहा ग्रहा ये तु नानारूपा मयेरिताः |
गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः ||५||

नैगमेषस्तु पार्वत्या सृष्टो मेषाननो ग्रहाः |
कुमारधारी देवस्य गुहस्यात्मसमः सखा ||६||

स्कन्दापस्मारसञ्ज्ञो यः सोऽग्निनाऽग्निसमद्युतिः |
स च स्कन्दसखा नाम विशाख इति चोच्यते ||७||

स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा |
बिभर्ति चारपरां सञ्ज्ञां कुमार इति स ग्रहः ||८||

बाललीलाधरो योऽयं देवो रुद्राग्निसम्भवः |
मिथ्याचारेषु भगवान् स्वयं नैष प्रवर्तते ||९||

कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः |
गृह्णातीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः ||१०||

ततो भगवति स्कन्दे सुरसेनापतौ कृते |
उपतस्थुर्ग्रहाः सर्वे दीप्तशक्तिधरं गुहम् ||११||

ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै |
तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् ||१२||

ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् |
तिर्यग्योनिं मानुषं च दैवं च त्रितयं जगत् ||१३||

परस्परोपकारेण वर्तते धार्यतेऽपि च |
देवा मनुष्यान् प्रीणन्ति तैर्यग्योनींस्तथैव च ||१४||

वर्तमानैर्यथाकालं शीतवर्षोष्णमारुतैः |
इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः ||१५||

नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् |
भागधेयं विभक्तं च शेषं किञ्चिन्न विद्यते ||१६||

तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति |
कुलेषु येषु नेज्यन्ते देवाः पितर एव च ||१७||

ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा |
निवृत्ताचारशौचेषु परपाकोपजीविषु ||१८||

उत्सन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु |
गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः ||१९||

तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति |
एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः ||२०||

ग्रहोपसृष्टा बालास्तु दुश्चिकित्स्यतमा मताः |
वैकल्यं मरणं चापि ध्रुवं स्कन्दग्रहे मतम् ||२१||

स्कन्दग्रहोऽत्युग्रतमः सर्वेष्वेव यतः स्मृतः |
अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते ||२२||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे ग्रहोत्पत्त्यध्यायो
नाम(एकादशोऽध्यायः, आदितः) सप्तत्रिंशत्तमोऽध्यायः ||३७||

Last updated on July 8th, 2021 at 12:00 pm

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi