विषय सूची पर जायें

21. धूमपान विधि – सूत्र – अ.हृ.”

अष्टाङ्गहृदयस्य (सूत्रस्थानम्‌) धूमपानविधिः

एकविंशतितमोऽध्यायः।

अथातो धूमपानविधिमध्यायं व्याख्यास्यामः।

इति ह स्माहुरात्रेयादयो महर्षयः।

जत्रूर्ध्वकफवातोत्थविकाराणामजन्मने।

उच्छेदाय च जातानां पिबेद्धूमं सदाऽऽत्मवान्‌॥१॥

स्निग्धो मध्यः स तीक्ष्णश्च, वाते वातकफे कफे।

योज्यः न रक्तपित्तार्तिविरिक्तोदरमेहिषु॥२॥

तिमिरोर्ध्वानिलाध्मानरोहिणीदत्तबस्तिषु।

मत्स्यमद्यदधिक्षीरक्षौद्रस्नेहविषाशिषु॥३॥

शिरस्यभिहते पाण्डुरोगे जागरिते निशि।

रक्तपित्तान्ध्यबाधिर्यतृण्मूर्च्छामदमोहकृत्‌॥४॥

धूमोऽकालेऽतिपीतो वा तत्र शीतो विधिर्हितः।

क्षुतजृम्भितविण्मूत्रस्त्रीसेवाशस्त्रकर्मणाम्‌॥५॥

हासस्य दन्तकाष्ठस्य धूममन्ते पिबेन्मृदुम्‌।

कालेष्वेषु निशाहारनावनान्ते च मध्यमम्‌॥६॥

निद्रानस्याञ्जनस्नानच्छर्दितान्ते विरेचनम्‌।

बस्तिनेत्रसमद्रव्यं त्रिकोशं कारयेदृजु॥७॥

मूलाग्रेऽङ्गुष्ठकोलास्थिप्रवेशं धूमनेत्रकम्‌।

तीक्ष्णस्नेहनमध्येषु त्रीणि चत्वारि पञ्च च॥८॥

अङ्गुलानां क्रमात्पातुः प्रमाणेनाष्टकानि तत्‌।

ऋजूपविष्टस्तच्चेता विवृतास्यस्त्रिपर्ययम्‌॥९॥

पिधाय च्छिद्रमेकैकं धूमं नासिकया पिबेत्‌।

प्राक्‌ पिबेन्नासयोत्क्लिष्टे दोषे घ्राणशिरोगते॥१०॥

उत्क्लेशनार्थं वक्त्रेण, विपरीतं तु कण्ठगे।

मुखेनैवोद्वमेद्धूमं नासया दृग्विघातकृत्‌॥११॥

आक्षेपमोक्षैः पातव्यो धूमस्तु त्रिस्त्रिभिस्त्रिभिः।

अह्नः पिबेत्सकृत्‌ स्निग्धं, द्विर्मध्यं, शोधनं परम्‌॥१२॥

त्रिश्चतुर्वा मृदौ तत्र द्रव्याण्यगुरुगुग्गुलु।

मुस्तस्थौणेयशैलेयनलदोशीरवालकम्‌॥१३॥

वराङ्गकौन्तीमधुकबिल्वमज्जैलवालुकम्‌।

श्रीवेष्टकं सर्जरसो ध्यामकं मदनं प्लवम्‌॥१४॥

शल्लकी कुङ्कुमं माषा यवाः कुन्दुरुकस्तिलाः।

स्नेहः फलानां साराणां मेदो मज्जा वसा घृतम्‌॥१५॥

शमने शल्लकी लाक्षा पृथ्वीका कमलोत्पलम्‌।

न्यग्रोधोदुम्बराश्वत्थप्लक्षरोध्रत्वचः सिता॥१६॥

यष्टीमधु सुवर्णत्वक्‌ पद्मकं रक्तयष्टिका।

गन्धाश्चाकुष्ठतगराः तीक्ष्णे ज्योतिष्मती निशा॥१७॥

दशमूलमनोह्वालं लाक्षा श्वेता फलत्रयम्‌।

गन्धद्रव्याणि तीक्ष्णानि गणो मूर्द्धविरेचनः॥१८॥

जले स्थितामहोरात्रमिषीकां द्वादशाङ्गुलाम्‌।

पिष्टैर्धूमौषधैरेवं पञ्चकृत्वः प्रलेपयेत्‌॥१९॥

वर्तिरङ्गुष्ठकस्थूला यवमध्या यथा भवेत्‌।

छायाशुष्कां विगर्भां तां स्नेहाभ्यक्तां यथायथम्‌॥२०॥

धूमनेत्रार्पितां पातुमग्निप्लुष्टां प्रयोजयेत्‌।

शरावसम्पुटच्छिद्रे नाडीं न्यस्य दशाङ्गुलाम्‌॥२१॥

अष्टाङ्गुलां वा वक्त्रेण कासवान्‌ धूममापिबेत्‌॥२१.१.२॥

कासः श्वासः पीनसो विस्वरत्वं

पूतिर्गन्धः पाण्डुता केशदोषः।

कर्णास्याक्षिस्रावकण्ड्‌वर्तिजाड्यं

तन्द्रा हिध्मा धूमपं न स्पृशन्ति॥२२.१.२॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने धूमपानविधिर्नामैकविंशतितमोऽध्यायः॥२१॥

Last updated on August 10th, 2021 at 10:05 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi