विषय सूची पर जायें

06. सर्वगतरोगविज्ञानीयाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

षष्ठोऽध्यायः ।

अथातः सर्वगतरोगविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

स्यन्दास्तु चत्वार इहोपदिष्टास्तावन्त एवेह तथाऽधिमन्थाः |

शोफान्वितोऽशोफयुतश्च पाकावित्येवमेते दश सम्प्रदिष्टाः ||३||

हताधिमन्थोऽनिलपर्ययश्च शुष्काक्षिपाकोऽन्यत एव वातः |

दृष्टिस्तथाऽम्लाध्युषिता सिराणामुत्पातहर्षावपि सर्वभागाः ||४||

प्रायेण सर्वे नयनामयास्तु भवन्त्यभिष्यन्दनिमित्तमूलाः |

तस्मादभिष्यन्दमुदीर्यमाणमुपाचरेदाशु हिताय धीमान् ||५||

निस्तोदनं स्तम्भनरोमहर्षसङ्घर्षपारुष्यशिरोभितापाः |

विशुष्कभावः शिशिराश्रुता च वाताभिपन्ने नयने भवन्ति ||६||

दाहप्रपाकौ शिशिराभिनन्दा धूमायनं बाष्पसमुच्छ्रयश्च |

उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति ||७||

उष्णाभिनन्दा गुरुताऽक्षिशोफः कण्डूपदेहौ सितताऽतिशैत्यम् |

स्रावो मुहुः पिच्छिल एव चापि कफाभिपन्ने नयने भवन्ति ||८||

ताम्राश्रुता लोहितनेत्रता च राज्यः समन्तादतिलोहिताश्च |

पित्तस्य लिङ्गानि च यानि तानि रक्ताभिपन्ने नयने भवन्ति ||९||

वृद्धैरेतैरभिष्यन्दैर्नराणामक्रियावताम् |

तावन्तस्त्वधिमन्थाः स्युर्नयने तीव्रवेदनाः ||१०||

उत्पाट्यत इवात्यर्थं नेत्रं निर्मथ्यते तथा |

शिरसोऽर्धं च तं विद्यादधिमन्थं स्वलक्षणैः ||११||

नेत्रमुत्पाट्यत इव मथ्यतेऽरणिवच्च यत् |

सङ्घर्षतोदनिर्भेदमांससंरब्धमाविलम् ||१२||

कुञ्चनास्फोटनाध्मानवेपथुव्यथनैर्युतम् |

शिरसोऽर्धं च येन स्यादधिमन्थः स मारुतात् ||१३||

रक्तराजिचितं स्रावि वह्निनेवावदह्यते |

यकृत्पिण्डोपमं दाहि क्षारेणाक्तमिव क्षतम् ||१४||

प्रपक्वोच्छूनवर्त्मान्तं सस्वेदं पीतदर्शनम् |

मूर्च्छाशिरोदाहयुतं पित्तेनाक्ष्यधिमन्थितम् ||१५||

शोफवन्नातिसंरब्धं स्रावकण्डूसमन्वितम् |

शैत्यगौरवपैच्छिल्यदूषिकाहर्षणान्वितम् ||१६||

रूपं पश्यति दुःखेन पांशुपूर्णमिवाविलम् |

नासाध्मानशिरोदुःखयुतं श्लेष्माधिमन्थितम् ||१७||

बन्धुजीवप्रतीकाशं ताम्यति स्पर्शनाक्षमम् |

रक्तास्रावं सनिस्तोदं पश्यत्यग्निनिभा दिशः ||१८||

रक्तमग्नारिष्टवच्च कृष्णभागश्च लक्ष्यते |

यद्दीप्तं रक्तपर्यन्तं तद्रक्तेनाधिमन्थितम् ||१९||

हन्याद्दृष्टिं सप्तरात्रात् कफोत्थोऽधीमन्थोऽसृक्सम्भवः पञ्चरात्रात् |

षड्रात्राद्वै मारुतोत्थो निहान्यान्मिथ्याचारात् पैत्तिकः सद्य एव ||२०||

कण्डूपदेहाश्रुयुतः पक्वोदुम्बरसन्निभः |

दाहसंहर्षताम्रत्वशोफनिस्तोदगौरवैः ||२१||

जुष्टो मुहुः स्रवेच्चास्रमुष्णशीताम्बु पिच्छिलम् |

संरम्भी पच्यते यश्च नेत्रपाकः सशोफजः ||२२||

शोफहीनानि लिङ्गानि नेत्रपाके त्वशोफजे |

उपेक्षणादक्षि यदाऽधिमन्थो वातात्मकः सादयति प्रसह्य |

रुजाभिरुग्राभिरसाध्य एष हताधिमन्थः खलु नाम रोगः ||२३||

अन्तःसिराणां श्वसनः स्थितो दृष्टिं प्रतिक्षिपन् |

हताधिमन्थं जनयेत्तमसाध्यं विदुर्बुधाः ||२४||

पक्ष्मद्वयाक्षिभ्रुवमाश्रितस्तु यत्रानिलः सञ्चरति प्रदुष्टः |

पर्यायशश्चापि रुजः करोति तं वातपर्यायमुदाहरन्ति ||२५||

यत् कूणितं दारुणरूक्षवर्त्म विलोकने चाविलदर्शनं यत् |

सुदारुणं यत् प्रतिबोधने च शुष्काक्षिपाकोपहतं तदक्षि ||२६||

यस्यावटूकर्णशिरोहनुस्थो मन्यागतो वाऽप्यनिलोऽन्यतो वा |

कुर्याद्रुजोऽति भ्रुवि लोचने वा तमन्यतोवातमुदाहरन्ति ||२७||

अम्लेन भुक्तेन विदाहिना च सञ्छाद्यते सर्वत एव नेत्रम् |

शोफान्वितं लोहितकैः सनीलैरेतादृगम्लाध्युषितं वदन्ति ||२८||

अवेदना वाऽपि सवेदना वा यस्याक्षिराज्यो हि भवन्ति ताम्राः |

मुहुर्विरज्यन्ति च ताः समन्ताद् व्याधिः सिरोत्पात इति प्रदिष्टः ||२९||

मोहात् सिरोत्पात उपेक्षितस्तु जायेत रोगस्तु सिराप्रहर्षः |

ताम्राच्छमस्रं स्रवति प्रगाढं तथा न शक्नोत्यभिवीक्षितुं च ||३०||

इति सुश्रुतसंहितायामुत्तरतन्त्रे सर्वगतरोगविज्ञानीयो नाम षष्ठोऽध्यायः ||६||

Last updated on July 8th, 2021 at 11:27 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi