विषय सूची पर जायें

28. विविधाशितपीतीय - सूत्र - च.

चरकसंहिता

सूत्रस्थानम्‌ ।

अष्टविंशोऽध्याय: ।

       अथातो विविधाशितपीतीयमध्यायं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       विविधमशितं पीतं लीढं खादितं जन्तोर्हितमन्तरग्निसन्धुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं कालवदनवस्थित- सर्वधातुपाकमनुपहतसर्वधातूष्ममारुतस्रोत: केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति शरीरधातूनूर्जयति च । धातवो हि धात्वाहारा: प्रकृतिमनुवर्तन्ते ॥३॥

       तत्राहारप्रसादाख्यो रस: किट्टं च मलाख्यमभिनिर्वर्तते । किट्टात्‌ स्वेदमूत्रपुरीषवातपित्तश्लेष्माण: कर्णाक्षिनासिकास्य- लोमकूपप्रजननमला: केशश्मश्रुलोमनखादयश्चावयवा: पुष्यन्ति । पुष्यन्ति त्वाहाररसाद्रसरुधिरमांसमेदोस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसंज्ञकानि शरीरसन्धिबन्धपिच्छादयश्चावयवा: । ते सर्व एव धातवो मलाख्या: प्रसादाख्यश्चा रसमलाभ्यां पुष्यन्त: स्वं माननुवर्तन्ते यथावय:शरीरम्‌ । एवं रसमलौ स्वप्रमाणावस्थितावाश्रयस्य समधातोर्धातुसाम्यमनुवर्तयत: । निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्यामाहारमूलाभ्यां रस: साम्यमुत्पादयत्यारोग्याय, किट्टं च मलानामेवमेव। स्वमानातिरिक्ता: पुनरुत्सर्गिण: शीतोष्णपर्यायगुणैश्चोचर्यमाणा मला: शरीरधातुसाम्यकरा: समुपलभ्यन्ते ॥४॥

       तेषां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि । तानि यथाविभागेन यथास्वं धातूनापूरयन्ति । एवमिदं शरीरमशितपीतलीढखादितप्रभवम्‌ । अशितपीतलीढखादितप्रभवाश्चास्मिञ्‌ शरीरे व्याधयो भवन्ति ।  हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति ॥५॥

       एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच-दृश्यन्ते हि भगवन्‌ ! हितसमाख्यातमप्याहारमुपयुञ्जाना व्याधिमन्तश्चागदाश्च, तथैवाहितसमाख्यातम्‌; एवं दृष्टे कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषमुपलभामह इति ॥६॥

       तमुवाच भगवानात्रेय: –न हिताहारोपयोगिनामग्निवेश ! तन्निमित्ता व्याधयो जायन्ते, न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयमतिक्रान्तं भवति, सन्ति ह्यृतेऽप्यहिताहारोपयोगादन्या रोगप्रकृतय:, तद्यथा–कालविपर्यय:, प्रज्ञापराध:, शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति । ताश्च रोगप्रकृतयो रसान्‌ सम्यगुपयुञ्जानमपि पुरुषमशुभेनोपपादयन्ति; तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते  व्याधिमन्त: । अहिताहारोपयोगिनां पुन: कारणतो न सद्यो दोषवान्‌ भवत्यपचार: । न हि सर्वाण्यपथ्यानि तुल्यदोषाणि, न च सर्वे दोषास्तुल्यबला:, न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति । तदेव ह्यपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद्भूयस्तरमपथ्यं संपद्यते । स एव दोष: संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश्चिरस्थित: प्राणायतनसमुत्थो मर्मोपघाती कष्टतम: क्षिप्रकारितमश्च संपद्यते । शरीराणि चातिस्थूलान्यतिकृशान्यनिविष्टमांसशोणितास्थीनि दुर्बलान्यसात्म्याहारोपचितान्यल्पाहाराण्यल्पसत्त्वानि च भवन्त्यव्याधिसहानि, विपरीतानि पुनर्व्याधिसहानि । एभ्यश्चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणा: क्षिप्रसमुत्थाश्चिरकारिणश्च भवन्ति । त एव वातपित्तश्लेष्माण: स्थानविशेषे प्रकुपिता व्याधिविशेषानभिनिर्वर्तन्त्यग्निवेश !॥७॥

       तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन्‌ स्थाने ये ये व्याधय: संभवन्ति तांस्तान्‌ यथावदनुव्याख्यास्याम: ॥८॥

       अश्रद्धा चारुचिश्चास्यवैरस्यमरसज्ञता ।

       हृल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस्तम: ॥९॥

       पाण्डुत्वं स्रोतसां रोध: क्लैब्यं साद: कृशाङ्गता ।

       नाशोऽग्नेरयथाकालं वलय: पलितानि च ॥१०॥

       रसप्रदोषजा रोगा,

                     वक्ष्यन्ते रक्तदोषजा: ।

       कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दर: ॥११॥

       गुदमेढ्रास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधि: ।

       नीलिका कामला व्यङ्ग: पिप्प्लवस्तिलकालका: ॥१२॥

       दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम्‌ ।

       रक्तप्रदोषाज्जायन्ते,

                     शृणु मांसप्रदोषजान्‌ ॥१३॥

       अधिमांसार्बुदं कीलं गलशालूकशुण्डिके ।

       पूतिमांसालजीगण्डगण्डमालोपजिह्विका: ॥१४॥

       विद्यान्मांसाश्रयान्‌,

                     मेद:संश्रयांस्तु प्रचक्ष्महे ।

       निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च ॥१५॥

       अध्यस्थिदन्तौ दन्तास्थिभेदशूलं विवर्णता ।

       केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजा: ॥१६॥

       रुक्‌ पर्वणां भ्रमो मूर्च्छा दर्शनं तमसस्तथा ।

       अरुषां स्थूलमूलानां पर्वजानां च दर्शनम्‌ ॥१७॥

       मज्जप्रदोषात्‌,

                     शुक्रस्य दोषात्‌ क्लैब्यमहर्षणम्‌ ।

       रोगि वा क्लीबमल्पायुर्विरूपं वा प्रजायते ॥१८॥

       न चास्य जायते गर्भ: पतति प्रस्रवत्यपि ।

       शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम्‌ ॥१९॥

       इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मला: ।

       उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते ॥२०॥

       स्नायौ सिराकण्डराभ्यो दुष्टा: क्लिश्नन्ति मानवम्‌ ।

       स्तम्भसंकोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभि: ॥२१॥

       मलानाश्रित्य कुपिता भेदशोषप्रदूषणम्‌ ।

       दोषा मलानां कुर्वन्ति सङ्गोत्सर्गावतीव च ॥२२॥

       विविधादशितात्‌ पीतादहिताल्लीढखादितात्‌ ।

       भवन्त्येते मनुष्याणां विकारा य उदाहृता: ॥२३॥     

       तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान्‌ सदा ।

       हितान्येवाशितादीनि न स्युस्तज्जास्तथाऽऽमया: ॥२४॥

       रसजानां विकाराणां सर्वं लङ्घनमौषधम्‌ ।

       विधिशोणितिकेऽध्याये रक्तजानां भिषग्जितम्‌ ॥२५॥

       मांसजानां तु संशुद्धि: शस्त्रक्षाराग्निकर्म च ।

       अष्टौनिन्दितिकेऽध्याये मेदोजानां चिकित्सितम्‌ ॥२६॥

       अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम्‌ ।

       बस्तय: क्षीरसर्पींषि तिक्तकोपहितानि च ॥२७॥

       मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम्‌ ।

       अन्नं व्यवायव्यायामौ शुद्धि: काले च मात्रया ॥२८॥

       शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते ।

       स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके ॥२९॥

       नवेगान्धारणेऽध्याये चिकित्सासंग्रह: कृत: ।

       मलजानां विकाराणां सिद्धिश्चोक्ता क्वचित्क्वचित्‌ ॥३०॥

       व्यायामादूष्मणस्तैक्ष्ण्याद्धितस्यानवचारणात्‌ ।

       कोष्ठाच्छाखा मला यान्ति द्रुतत्वान्मारुतस्य च ॥३१॥

       तत्रस्थाश्च विलम्बन्ते कदाचिन्न समीरिता: ।

       नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिण: ॥३२॥

       वृद्ध्या विष्यन्दनात्‌ पाकात्‌ स्रोतोमुखविशोधनात्‌ ।

       शाखा मुक्त्वा मला: कोष्ठं यान्ति वायोश्च निग्रहात्‌ ॥३३॥

       अजातानामनुत्पत्तौ जातानां विनिवृत्तये ।

       रोगाणां यो विधिर्दृष्ट: सुखार्थी तं समाचरेत्‌ ॥३४॥

       सुखार्था: सर्वभूतानां मता: सर्वा: प्रवृत्तय: ।

       ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तय: ॥३५॥

       हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षका: ।

       रजोमोहावृतात्मान: प्रियमेव तु लौकिका: ॥३६॥

       श्रुतं बुद्धि: स्मृतिर्दाक्ष्यं धृतिर्हितनिषेवणम्‌ ।

       वाग्विशुद्धि: शमो धैर्यमाश्रयन्ति परीक्षकम्‌ ॥३७॥

       लौकिकं नाश्रयन्त्येते गुणा मोहरज: श्रितम्‌ ।

       तन्मूला बहवो यन्ति रोगा: शारीरमानसा: ॥३८॥

       प्रज्ञापराधाद्धयहितानर्थान्‌ पञ्च निषेवते ।

       संधारयति वेगांश्च सेवते साहसानि च ॥३९॥

       तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते ।

       रज्यते न तु विज्ञाता विज्ञाने ह्यमलीकृते ॥४०॥

       न रागान्नाप्यविज्ञानादाहारानुपयोजयेत्‌ ।

       परीक्ष्य हितमश्नीयाद्देहो ह्याहारसंभव: ॥४१॥

       आहारस्य विधावष्टौ विशेषा हेतुसंज्ञका: ।

       शुभाशुभसमुत्पत्तौ तान्‌ परीक्ष्य प्रयोजयेत्‌ ॥४२॥

       परिहार्याण्यपथ्यानि सदा परिहरन्नर: । 

       भवत्यनृणतां प्राप्त: साधूनामिह पण्डित: ॥४३॥

       यत्तु रोगसमुत्थानमशक्यमिह केनचित्‌ ।

       परिहर्तुं न तत्‌ प्राप्य शोचितव्यं मनीषिभि: ॥४४॥

       तत्र श्लोका:–

       आहारसंभवं वस्तु रोगाश्चाहारसंभवा: ।

       हिताहितविशेषाच्च विशेष: सुखदु:खयो: ॥४५॥

       सहत्वे चासहत्वे च दु:खानां देहसत्त्वयो: ।

       विशेषो रोगसङ्घाश्च धातुजा ये पृथक्पृथक्‌ ॥४६॥

       तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च ।

       दोषा यथा प्रकुप्यन्ति शाखाभ्य: कोष्ठमेत्य च ॥४७॥

       प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत्‌ ।

       विविधाशितपीतीये तत्‌ सर्वं संप्रकाशितम्‌ ॥४८॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने विविधाशितपीतीयो नामाष्टाविंशोऽध्याय: ॥२८॥

       इत्यन्नपानचतुष्क: ॥७॥

समाप्तोऽयं सप्तमोऽन्न पाकचतुष्कः ।

Last updated on June 3rd, 2021 at 07:33 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi