विषय सूची पर जायें

27. नवग्रहाकृतिविज्ञानीयाध्यायः – उत्तर – सु.”

सुश्रुतसंहिता ।

अथ उत्तरतन्त्रम्‌ ।

सप्तविंशतितमोऽध्याय: ।

अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः ||१||

यथोवाच भगवान् धन्वन्तरिः ||२||

बालग्रहाणां विज्ञानं साधनं चाप्यनन्तरम् |
उत्पत्तिं कारणं चैव सुश्रुतैकमनाः शृणु ||३||

स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च |
शकुनी रेवती चैव पूतना चान्धपूतना ||४||

पूतना शीतनामा च तथैव मुखमण्डिका |
नवमो नैगमेषश्च यः पितृग्रहसञ्ज्ञितः ||५||

धात्रीमात्रोः प्राक्प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान् |
त्रस्तान् हृष्टांस्तर्जितान् ताडितान् वा पूजाहेतोर्हिंस्युरेते कुमारान् ||६||

ऐश्वर्यस्थास्ते न शक्या विशन्तो देहं द्रष्टुं मानुषैर्विश्वरूपाः |
आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति ||७||

शूनाक्षः क्षतजसगन्धिकः स्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः |
उद्विग्नः सुलुलितचक्षुरल्परोदी स्कन्दार्तो भवति च गाढमुष्टिवर्चाः ||८||

निःसञ्ज्ञो भवति पुनर्भवेत्ससञ्ज्ञः संरब्धः करचरणैश्च नृत्यतीव |
विण्मूत्रे सृजति विनद्य जृम्भमाणः फेनं च प्रसृजति तत्सखाभिपन्नः ||९||

स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीडितः समन्तात् |
स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या ||१०||

रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनार्तः |
रेवत्या व्यथिततनुश्च कर्णनासं मृद्नाति ध्रुवमभिपीडितः कुमारः ||११||

स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड् भिन्नं सृजति च काकतुल्यगन्धिः |
छर्द्याऽऽर्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः ||१२||

यो द्वेष्टि स्तनमतिसारकासहिक्काच्छर्दीभिर्ज्वरसहिताभिरर्द्यमानः |
दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्भिषज इहान्धपूतनार्तम् ||१३||

उद्विग्नो भृशमतिवेपते प्ररुद्यात् संलीनः स्वपिति च यस्य चान्त्रकूजः |
विस्राङ्गो भृशमतिसार्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्तम् ||१४||

म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो बह्वाशी कलुषसिरावृतोदरो यः |
सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरिह वक्त्रमण्डिकार्तः ||१५||

यः फेनं वमति विनम्यते च मध्ये सोद्वेगम् विलपति चोर्ध्वमीक्षमाणः |
ज्वर्येत प्रततमथो वसासगन्धिर्निःसञ्ज्ञो भवति हि नैगमेषजुष्टः ||१६||

प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन्मुहुः |
तं बालमचिराद्धन्ति ग्रहः सम्पूर्णलक्षणः ||१७||

विपरीतमतः साध्यं चिकित्सेदचिरार्दितम् |
गृहे पुराणहविषाऽभ्यज्य बालं शुचौ शुचिः ||१८||

सर्षपान् प्रकिरेत्तेषां तैलैर्दीपं च कारयेत् |
सदा सन्निहितं चापि जुहुयाद्धव्यवाहनम् ||१९||

सर्वगन्धौषधीबीजैर्गन्धमाल्यैरलङ्क्रतम् |
अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति सन्ततम् ||२०||

नमः स्कन्दाय देवाय ग्रहाधिपतये नमः |
शिरसा त्वाऽभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम् |
नीरुजो निर्विकारश्च शिशुर्मे जायतां द्रुतम् ||२१||

इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नवग्रहाकृतिविज्ञानीयो नाम (प्रथमोऽध्यायः, आदितः) सप्तविंशोऽध्यायः ||२७||

Last updated on July 8th, 2021 at 11:51 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi