विषय सूची पर जायें

02. संयोगशूरमूलीय वाजीकरण पादः, आसिक्तक्षीरिकं वाजीकरण पादः, माषपर्णभृतीय वाजीकरण पादः, पुमाञ्जातबलादिकं वाजीकरण पादः - चिकित्सा - च.

चरकसंहिता

चिकित्सास्थानम्‌

द्वितीयोऽध्याय:

वाजीकरणाध्याये प्रथम: पाद:।

       अथात: संयोगशूरमूलीयं वाजीकरणपादं व्याख्यास्याम: ॥१।

       इति ह स्माह भगवानात्रेय: ॥२॥

       वाजीकरणमन्विच्छेत्‌ पुरुषो नित्यमात्मवान्‌ । तदायत्तौ हि धर्मार्थौं प्रीतिश्च यश एव च ॥३॥

       पुत्रस्यायतनं ह्येतद्‌गुणाश्चैते सुताश्रया: ।

       वाजीकरणमग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी ॥४॥

       इष्टा ह्येकैकशोऽप्यर्था: परं प्रीतिकरा स्मृता: । किं पुन: स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिता: ॥५॥

       (सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते।)

       स्त्र्याश्रयो हीन्द्रियार्थो य: स प्रीतिजननोऽधिकम्‌ ।

       स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम्‌ ॥६॥

       धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोका: प्रतिष्ठिता: ।

       सुरूपा यौवनस्था या लक्षणैर्या विभूषिता ॥७॥

       या वश्या शिक्षिता या च सा स्त्री वृष्यतमा मता ।

       नानाभक्त्या तु लोकस्य दैवयोगाच्च योषिताम्‌ ॥८॥

       तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणा: । वयोरूपवचोहावैर्या यस्य परमाङ्गना ॥९॥

       प्रविशत्याशु हृदयं दैवाद्वा कर्मणोऽपि वा । हृदयोत्सवरूपा या या समानमन:शया ॥१०॥

       समानसत्त्वा या वश्या या यस्य प्रीयते प्रियै: । या पाशभूता सर्वेषामिन्द्रियाणां परैर्गुणै: ॥११॥

       यया वियुक्तो निस्त्रीकमरतिर्मन्यते जगत्‌ । यस्या ऋते शरीरं ना धत्ते शून्यमिवेन्द्रियै: ॥१२॥

       शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते । याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम्‌ ॥१३॥

       अपूर्वमिव यां याति नित्यं हर्षातिवेगत: । गत्वा गत्वाऽपि बहुशो यां तृप्तिं नैव गच्छति ॥१४॥

       सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवा: ।

       अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम्‌ ॥१५॥

       शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामय: ।

       अच्छायश्चैकशाखश्च निष्फलश्च यथा द्रुम: ॥१६॥

       अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नर: ।

       चित्रदीप: सर: शुष्कमधातुर्धातुसन्निभ: ॥१७॥

       निष्प्रजस्तृणपूलिति मन्तव्य: पुरुषाकृति: ।

       अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना ॥१८॥

       मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते ।

       बहुमूर्तिर्बहुमुखो बहुव्यूहो बहुक्रिय: ॥१९॥

       बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रज: ।

       मङ्गल्योऽयं प्रशस्योऽयं धन्योऽयं वीर्यवानयम्‌ ॥२०॥

       बहुशाखोऽयमिति च स्तूयते ना बहुप्रज: ।

       प्रीतिर्बलं सुखं वृत्तिर्विस्तारो विपुलं कुलम्‌ ॥२१॥

       यशो लोका: सुखोदर्कास्तुष्टिश्चापत्यसंश्रिता: ।

       तस्मादपत्यमन्विच्छन्‌ गुणांश्चापत्यसंश्रितान्‌ ॥२२॥

       वाजीकरणनित्य: स्यादिच्छन्‌ कामसुखानि च ।

       उपभोगसुखान्‌ सिद्धान्‌ वीर्यापत्यविवर्धनान्‌ ॥२३॥

       वाजीकरणसंयोगान्‌ प्रवक्ष्याम्यत उत्तरम्‌ ।

       शरमूलेक्षुमूलानि काण्डेक्षु: सेक्षुवालिका ॥२४॥

       शतावरी पयस्या च विदारी कण्टकारिका । जीवन्ती जीवको मेदा वीरा चर्षभको बला ॥२५॥

       ऋद्धिर्गोक्षुरकं रास्ना सात्मगुप्ता पुनर्नवा । एषां त्रिपलिकान्‌ भागान्‌ माषाणामाढकं नवम्‌ ॥२६॥

       विपाचयेज्जलद्रोणे चतुर्भागं च शेषयेत्‌ । तत्र पेष्याणि मधुकं द्राक्षा फल्गूनि पिप्पली ॥२७॥

       आत्मगुप्ता मधूकानि खर्जूराणि शतावरी । विदार्यामलकेक्षूणां रसस्य च पृथक्‌ पृथक्‌ ॥२८॥

       सर्पिषश्चाढकं दद्यात्‌ क्षीरद्रोणं च तद्भिषक्‌ । साधयेद्घृतशेषं च सुपूतं योजयेत्‌ पुन: ॥२९॥

       शर्करायास्तुगाक्षीर्याश्चूर्णै: प्रस्थोन्मितै: पृथक्‌ । पलैश्चतुर्भिर्मागध्या: पलेन मरिचस्य च ॥३०॥

       त्वगेलाकेशराणां च चूर्णैरर्धपलोन्मितै: । मधुन: कुडवाभ्यां  द्वाभ्यां तत्कारयेद्भिषक्‌ ॥३१॥

       पलिका गुलिकास्त्यानास्ता यथाग्नि प्रयोजयेत्‌ । एष वृष्य: परं योगो बृंहणो बलवर्धन: ॥३२॥

       अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्‌ ।

                           (इति बृंहणीगुटिका)

       माषाणामात्मगुप्ताया बीजानामाढकं नवम्‌ ॥३३॥

       जीवकर्षभकौ वीरां मेदामृद्धिं शतावरीम्‌ ।

       मधुकं चाश्वगन्धां च साधयेत्‌ कुडवोन्मिताम्‌ ॥३४॥

       रसे तस्मिन्‌ घृतप्रस्थं गव्यं दशगुणं पय: ।

       विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च ॥३५॥

       दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत्‌ ।

       शर्करायास्तुगाक्षीर्या: क्षौद्रस्य च पृथक्‌ पृथक्‌ ॥३६॥

       भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत्‌ पलम्‌ ।

       पलं पूर्वमतो लीढ्‌वा ततोऽन्नमुपयोजयेत्‌ ॥३७॥

       य इच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम्‌ ।

                     (इति वाजीकरणं घृतम्‌ ।)

       शर्करा माषविदलास्तुगाक्षीरी पयो घृतम्‌ ॥३८॥

       गोधूमचूर्णषष्ठानि सर्पिष्युत्कारिकां पचेत्‌ । तां नातिपक्वां मृदितां कौक्कुटे मधुरे रसे ॥३९॥

       सुगन्धे प्रक्षिपेदुष्णे यथा सान्द्रीभवेद्रस: । एष पिण्डरसो वृष्य: पौष्टिको बलवर्धन: ॥४०॥

       अनेनाश्व इवोदीर्णो बली लिङ्गं समर्पयेत्‌ । शिखितित्तिरिहंसानामेवं पिण्डरसो मत: ।

       बलवर्णस्वरकर: पुमांस्तेन वृषायते ॥४१॥

              (इति वाजीकरणपिण्डरसा:।)

       घृतं माषान्‌ सबस्ताण्डान्‌ साधयेन्माहिषे रसे । भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि ॥४२॥

       ईषत्सलवणं युक्तं धान्यजीरकनागरै: । एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तम: ॥४३॥

              (इति वृष्यमाहिषरस:।)

       चटकांस्तित्तिरिरसे तित्तिरीन्‌ कौक्कुटे रसे । कुक्कुटान्‌ बार्हिणरसे हांसे बार्हिणमेव च ॥

       नवसर्पिषि संतप्तान्‌ फलाम्लान्‌ कारयेद्रसान्‌ ।

       मधुरान्‌ वा यथासात्म्यं गन्धाढ्यान्‌ बलवर्धनान्‌ ॥४५॥

              (इत्यन्ये वृष्यरसा: ।)

       तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत्‌ पय: । न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि ॥४६॥

              (इति वृष्यमांसम्‌)

       माषयूषेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम्‌ ।

       पय: पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान्‌ ॥४७॥

              (इति वृष्यमाषयोग: ।)

       न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा ।

       तृप्त: कुक्कुटमांसानां भृष्टानां नक्ररेतसि ॥४८॥

              (इति वृष्य: कुक्कुटमांसप्रयोग: ।)

       नि:स्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत्‌ ॥४९॥

       हंसबर्हिणदक्षाणामेवमण्डानि भक्षयेत्‌ ।

              (इति वृष्योऽण्डरस: ।)

       भवतश्चात्र –

       स्रोत:सु शुद्धेष्वमले शरीरे वृष्यं यदा ना मितमत्ति काले ।

       वृषायते तेन परं मनुष्यस्तद्‌बृंहणं चैव बलप्रदं च ॥५०॥

       तस्मात्‌ पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगा: ।

       सिद्धयन्ति देहे मलिने .

प्रयुक्ता: क्लिष्टे यथा वाससि रागयोगा: ॥५१॥

       तत्र श्लोकौ —

       वाजीकरणसामर्थ्यं क्षेत्रं स्त्री यस्य चैव या । ये दोषा निरपत्यानां गुणा: पुत्रवतां च ये ॥५२॥

       दश पञ्च च संयोगा वीर्यापत्यविवर्धना: । उक्तास्ते शरमूलीये पादे पुष्टिबलप्रदा: ॥५३॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये

       संयोगशरमूलीयो नाम वाजीकरणपाद: प्रथम: ॥१॥

       चरकसंहिता

       चिकित्सास्थानम्‌

       वाजीकरणाध्याये द्वितीय: पाद:

       अथात आसिक्तक्षीरिकं वाजीकरणपादं व्याख्यास्याम्‌: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       आसिक्तक्षीरमापूर्णमशुष्कं शुद्धषष्टिकम्‌ । उदूखले समापोथ्य पीडयेत्क्षीरमर्दितम्‌ ॥३॥

       गृहीत्वा तं रसं पूतं गव्येन पयसा सह । बीजानामात्मगुप्ताया धान्यमाषरसेन च ।४॥

       बलाया: शूर्पपर्ण्योश्च जीवन्त्या जीवकस्य च । ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च ॥५॥

       शतावर्या विदार्याश्च द्राक्षाखर्जूरयोरपि । संयुक्तं मात्रया वैद्य: साधयेत्तत्र चावपेत्‌ ॥६॥

       तुगाक्षीर्या: समाषाणां शालीनां षष्टिकस्य च ।

       गोधूमानां च चूर्णानि यै: स सान्द्रीभवेद्रस: ॥७॥

       सान्द्रीभूतं च कुर्यात्‌ प्रभूतमधुशर्करम्‌ । गुलि(टि)का बदरैस्तुल्यास्ताश्च सर्पिषि भर्जयेत्‌ ॥८॥

       ता यथाग्नि प्रयुञ्जान: क्षीरमांसरसाशन: । पश्यत्यपत्यं विपुलं वृद्धोऽप्यात्मजमक्षयम्‌ ॥९॥

                                                       (इत्यपत्यकरी षष्टिकादिगुटिका । )

       चटकानां सहंसानां दक्षाणां शिखिनां तथा । शिशुमारस्य नक्रस्य भिषक्‌ शुक्राणि संहरेत्‌ ॥१०॥

       गव्यं सर्पिर्वराहस्य कुलिङ्गस्य वसामपि । षष्टिकानां च चूर्णानि चूर्णं गोधूमकस्य च ॥११।

       एभि: पूपलिका: कार्या: शष्कुल्यो वर्तिकास्तथा ।

       पूपा धानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधा: ॥१२॥

       एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा । शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नर: ॥१३॥

              (इति वृष्यपूपलिकादियोगा: ।)

       आत्मगुप्ताफलं माषान्‌ खर्जूराणि शतावरीम्‌ ।

       शृङ्गाटकानि मृद्वीकां साधयेत्‌ प्रसृतोन्मितम्‌ ॥१४॥

       क्षीरप्रस्थं जलप्रस्थमेतत्‌ प्रस्थावशेषितम्‌ । शुद्धेन वाससा पूतं योजयेत्‌ प्रसृतैस्त्रिभि: ॥१५॥

       शर्करायास्तुगाक्षीर्या: सर्पिषोऽभिनवस्य च । तत्‌ पाययेत सक्षौद्रं षष्टिकान्नं च भोजयेत्‌ ॥१६॥

       जरापरीतोऽप्यबलो योगेनानेन विन्दति । नरोऽपत्यं सुविपुलं युवेव च स हृष्यति ॥१७॥

              (इत्यपत्यकर: स्वरस:।)

       खर्जूरीमस्तकं माषान्‌ पयस्यां च शतावरीम्‌ । खर्जूराणि मधूकानि मृद्धीकामजडाफलम्‌ ॥१८॥

       पलोन्मितानि मतिमान्‌ साधयेत्‌ सलिलाढके । तेन पादावशेषेण क्षीरप्रस्थं विपाचयेत्‌ ॥१९॥

       क्षीरशेषेण तेनाद्याद्‌ घृताढ्यं षष्टिकौदनम्‌ । सशर्करेण संयोग एष वृष्य: परं स्मृत: ॥२०॥

              (इति वृष्यक्षीरम्‌)

       जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम्‌ । खर्जूरं मधुकं द्राक्षां पिप्पलीं विश्वभेषजम्‌ ॥२१॥

       शृङ्गाटकं विदारीं च नवं सर्पि: पयो जलम्‌ । सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम्‌ ॥२२॥

       षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम्‌ । वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणमुत्तमम्‌ ॥२३॥

              (इति वृष्यघृतम्‌ ।)

       दध्न: सरं शरच्चन्द्रसन्निभं दोषवर्जितम्‌ । शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या च बुद्धिमान्‌ ॥२४॥

       युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे शुचौ पटे । मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने ॥२५॥

       पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम्‌ । वर्णस्वरबलोपेत: पुमांस्तेन वृषायते ॥२६॥

              ( वृष्यो दधिसरप्रयोग: ।)

       चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम्‌ । शर्करामधुसंयुक्तं प्रयुञ्जानो वृषायते ॥२७॥

              (इति वृष्य: षष्टिकौदनप्रयोग: ।)

       तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम्‌ । युक्तं षष्टिकचूर्णेन सर्पिषाऽभिनवेन च ॥२८॥

       पक्त्वा पूपलिका: खादेद्वारुणीमण्डपो नर: । य इच्छेदश्ववद्गन्तुं प्रसेक्तुं गजवच्च य: ॥२९॥

              (इति वृष्यपूपलिका: ।)

       भवतश्चात्र –

       एतै: प्रयोगैर्विधिवद्वपुष्मान्‌ वीर्योपपन्नो बलवर्णयुक्त: ।

       हर्षान्वितो वाजिवदष्टवर्षो भवेत्‌ समर्थश्च वराङ्गनासु ॥३०॥

       यद्यच्च किंचिन्मनस: प्रियं स्याद्रम्या वनान्ता: पुलिनानि शैला: ।

       इष्टा: स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम्‌ ॥३१॥

       तत्र श्लोक: –

       आसिक्तक्षीरिके पादे ये योगा: परिकीर्तिता: । अष्टावपत्यकामैस्ते प्रयोज्या: पौरुषार्थिभि: ॥३२॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये आसिक्तक्षीरिको नाम वाजीकरणपादो द्वितीय:।

चरकसंहिता

चिकित्सास्थानम्‌

वाजीकरणाध्याये तृतीय: पाद:।

       अथातो माषपर्णभृतीयं वाजीकरणपादं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतु:स्तनीम्‌ । समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान्‌ ॥३॥

       रोहिणीमथवा कृष्णमूर्ध्वशृङ्गीमदारुणाम्‌ । इक्ष्वादामर्जुनादां वा सान्द्रक्षीरां च धारयेत्‌ ॥४॥

       केवलं तु पयस्तस्या: शृतं वाऽशृतमेव वा । शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्‌वृष्यमुत्तमम्‌ ॥५॥

       शुक्रलैर्जीवनीयैश्च बृंहणैर्बलवर्धनै: । क्षीरसंजननैश्चैव पय: सिद्धं पृथक्‌ पृथक्‌ ॥६॥

       युक्तं गोधूमचूर्णेन सघृतक्षौद्रशर्करम्‌ । पर्यायेण प्रयोक्तव्यमिच्छता शुक्रमक्षयम्‌ ॥७॥

       मेदां पयस्यां जीवन्तीं विदारीं कण्टकारिकाम्‌ ।

       श्वदंष्ट्रां क्षीरिकां माषान्‌ गोधूमाञ्छालिषष्टिकान्‌ ॥८॥

       पयस्यर्धोदके पक्त्वा कार्षिकानाढकोन्मिते । विवर्जयेत्‌ पय:शेषं तत्‌ पूतं क्षौद्रसर्पिषा ॥९॥

       युक्तं सशर्करं पीत्वा वृद्ध: सप्ततिकोऽपि वा । विपुलं लभतेऽपत्यं युवेव च स हृष्यति ॥१०॥

       मण्डलैर्जातरूपस्य तस्या एव पय: शृतम्‌ । अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम्‌ ॥११॥

       त्रिंशत्‌ सुपिष्टा: पिप्पल्य: प्रकुञ्चे तैलसर्पिषो: । भृष्टा: सशर्कराक्षौद्रा: क्षीरधारावदोहिता: ॥१२॥

       पीत्वा यथाबलं चोर्ध्वं षष्टिकं क्षीरसर्पिषा । भुक्त्वा न रात्रिमस्तब्धं लिङ्गं पश्यति ना क्षरत्‌ ॥१३॥

              (इति वृष्य: पिप्पलीयोग: ।)

       श्वदंष्ट्राया विदार्याश्च रसे क्षीरचतुर्गुणे । घृताढ्य: साधितो वृष्यो माषषष्टिकपायस: ॥१४॥

              (इति वृष्यपायसयोग: ।)

       फलानां जीवनीयानां स्निग्धानां रुचिकारिणाम्‌ ।

       कुडवश्चूर्णितानां स्यात्‌ स्वयङ्गुप्ताफलस्य च ॥१५॥

       कुडवश्चैव माषाणां द्वौ द्वौ च तिलमुद्गयो: । गोधूमशालिचूर्णानां कुडव: कुडवो भवेत्‌ ।१६॥

       सर्पिष: कुडवश्चैकस्तत्‌ सर्वं क्षीरमर्दितम्‌ । पक्त्वा पूपलिका: खादेद्बह्वय: स्युर्यस्य योषित: ॥१७॥

              (इति वृष्यपूपलिका: ।)

       घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत्‌ । शर्करापिप्पलीक्षौद्रयुक्तं तद्‌ वृष्यमुत्तमम्‌ ॥१८॥

              (इति वृष्यं शतावरीघृतम्‌ ।)

       कर्षं मधुकचूर्णस्य घृतक्षौद्रसमांशिकम्‌ । प्रयुङ्के य: पयश्चानु नित्यवेग: स ना भवेत्‌ ॥१९॥

              (इति वृष्यमधुकयोग: ।)

       घृतक्षीराशनो निर्भीर्निव्याधिर्नित्यगो युवा । सङ्कल्पप्रवणो नित्यं नर: स्त्रीषु वृषायते ॥२०॥

       कृतैककृत्या: सिद्धार्था ये चान्योऽन्यानुवर्तिन: । कलासु कुशलास्तुल्या: सत्त्वेन वयसा च ये ॥२१॥

       कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विता: । ये कामनित्या ये हृष्टा ये विशोका गतव्यथा: ॥२२॥

       ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदा: । तैर्नर: सह विस्रब्ध: सुवयस्यैर्वृषायते ॥२३॥

       अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणै: । गृहशय्यासनसुखैर्वासोभिरहतै: प्रियै: ॥२४॥

       विहङ्गानां रुतैरिष्टै: स्त्रीणां चाभरणस्वनै: । संवाहनैर्वरस्त्रीणामिष्टानां च वृषायते ॥२५॥

       मत्तद्विरेफाचरिता: सपद्मा: सलिलाशया: । जात्युत्पलसुगन्धीनि शीतगर्भगृहाणि च ॥२६॥

       नद्य: फेनोत्तरीयाश्च गिरयो नीलसानव: । उन्नतिर्नीलमेघानां, रम्यचन्द्रोदया निशा: ॥२७॥

       वायव: सुखसंस्पर्शा: कुमुदाकरगन्धिन: । रतिभोगक्षमा रात्र्य: संकोचागुरुवल्लभा: ॥२८॥

       सुखा: सहाया: परपुष्टघुष्टा: फुल्ला वनान्ता विशदान्नपाना: ।

       गान्धर्वशब्दाश्च सुगन्धयोगा: सत्त्वं विशालं निरुपद्रवं च ॥२९॥

       सिद्धार्थता चाभिनवश्च काम: स्त्री चायुधं सर्वमिहात्मजस्य ।

       वयो नवं जातमदश्च कालो हर्षस्य योनि: परमा नराणाम्‌ ॥३०॥

       तत्र श्लोक:–

       प्रहर्षयोनयो योगा व्याख्याता दश पञ्च च । माषपर्णभृतीयेऽस्मिन्‌ पादे शुक्रबलप्रदा: ॥३१॥

       इत्यऽग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये

       माषपर्णभृतीयो नाम वाजीकरणपादस्तृतीय: ॥३॥

चरकसंहिता

चिकित्सास्थानम्‌ ।

वाजीकरणाध्याये चतुर्थ: पाद: ।

       अथात: पुमाञ्जातबलादिकं वाजीकरणपादं व्याख्यास्याम: ॥१॥

       इति ह स्माह भगवानात्रेय: ॥२॥

       पुमान्‌ यथा जातबलो यावदिच्छं स्त्रियो व्रजेत्‌ ।

       यथा चापत्यवान्‌ सद्यो भवेत्तदुपदेक्ष्यते ॥३॥

       न हि जातबला: सर्वे नराश्चापत्यभागिन: । बृहच्छरीरा बलिन: सन्ति नारीषु दुर्बला: ॥४॥

       सन्ति चाल्पाश्रया: स्त्रीषु बलवन्तो बहुप्रजा:।

       प्रकृत्या चाबला: सन्ति सन्ति चामयदुर्बला: ॥५॥

       नराश्चटकवत्‌ केचिद्‌ व्रजन्ति बहुश: स्त्रियम्‌ ।

       गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिन: ॥६॥

       कालयोगबला: केचित्‌ केचिदभ्यसनध्रुवा: ।

       केचित्‌ प्रयत्नैर्व्यज्यन्ते वृषा: केचित्‌ स्वभावत: ॥७॥

       तस्मात्‌ प्रयोगान्‌ वक्ष्यामो दुर्बलानां बलप्रदान्‌ ।

       सुखोपभोगान्‌ बलिनां भूयश्च बलवर्धनान्‌ ॥८॥

       पूर्वं शुद्धशरीराणां निरूहै: सानुवासनै: ।

       बलापेक्षी प्रयुञ्जीत शुक्रापत्य विवर्धनान्‌ ॥९॥

       घृततैलरसक्षीरशर्करामधुसंयुता: ।

       बस्तय: संविधातव्या: क्षीरमांसरसाशिनाम्‌ ॥१०॥

       पिष्ट्वा वराहमांसानि दत्त्वा मरिचसैन्धवे ।

       कोलवद्गुलिका: कृत्वा तप्ते सर्पिषि वर्तयेत्‌ ॥११॥

       वर्तनस्तम्भितास्ताश्च प्रक्षेप्या: कौक्कुटे रसे ।

       घृताढ्ये गन्धपिशुने दधिदाडिमसारिके ॥१२॥

       यथा न भिन्द्याद्‌गुलि(टि)कास्तथा तं साधयेद्रसम्‌ ।

       तं पिबन्‌ भक्षयंस्ताश्च लभते शुक्रमक्षयम्‌ ॥१३॥

       मांसानामेवमन्येषां मेद्यानां करयेद्भिषक्‌ ।

       गुटिका: सरसास्तासां प्रयोग: शुक्रवर्धन: ॥१४॥

              (इति वृष्या मांसगुटिका: ।)

       माषानङ्कुरिताञ्छुद्धान्‌ वितुषान्‌ साजडाफलान्‌ । घृताढ्ये माहिषरसे दधिदाडिमसारिके ॥१५॥

       प्रक्षिपेन्मात्रया युक्तो धान्यजीरकनागरै: । भुक्त: पीतश्च स रस: कुरुते शुक्रमक्षयम्‌ ॥१६॥

             (इति वृष्यो माहिषरस: ।)

       आर्द्राणि मत्स्यमांसानि शफरीर्वा सुभर्जिता: ।

       तप्ते सर्पिषि य: खादेत्‌ स गच्छेत्‌ स्त्रीषु न क्षयम्‌ ॥१७॥

       घृतभृष्टान्‌ रसे च्छागे रोहितान्‌ फलसारिके ।

       अनुपीतरसान्‌ स्निग्धानपत्यार्थी प्रयोजयेत्‌ ॥१८॥

              (इति वृष्यघृतभृष्टमत्स्यमांसानि ।)

       कुट्टकं मत्स्यमांसानां हिङ्गुसैन्धवधान्यकै: । युक्तं गोधूमचूर्णेन घृते पूपलिका: पचेत्‌ ॥१९॥

       माहिषे च रसे मत्स्यान्‌ स्निग्धाम्ललवणान्‌ पचेत्‌

       रसे चानुगते मांसं पोथयेत्तत्र चावपेत्‌ ॥२०॥

       मरिचं जीरकं धान्यमल्पं हिङ्गु नवं घृतम्‌ । माषपूपलिकानां तद्गर्भार्थमुपकल्पयेत्‌ ॥२१॥

       एतौ पूपलिकायोगौ बृंहणौ बलवर्धनौ । हर्षसौभाग्यदौ पुत्र्यौ परं शुक्राभिवर्धनौ ॥२२॥

              (इति वृष्यौ पूपलिकायोगौ ।)

       माषात्मगुप्तागोधूमशालिषष्टिकपैष्टिकम्‌ । शर्कराया विदार्याश्च चूर्णमिक्षुरकस्य च ॥२३॥

       संयोज्य मसृणे क्षीरे घृते पूपलिका: पचेत्‌ । पयोऽनुपानास्ता: शीघ्रं कुर्वन्ति वृषतां पराम्‌ ॥२४॥

              (इति वृष्या माषादिपूपलिका: ।)

       शर्करायास्तुलैका स्यादेका गव्यस्य सर्पिष: । प्रस्थो विदार्याश्चूर्णस्य पिप्पल्या: प्रस्थ एव च ॥२५॥

       अर्धाढकं तुगाक्षीर्या: क्षौद्रस्याभिनवस्य च । तत्सर्वं मूर्च्छितं तिष्ठेन्मार्तिके घृतभाजने ॥२६॥

       मात्रामग्निसमां तस्य प्रात: प्रात: प्रयोजयेत्‌ । एष वृष्य: परं योगो बल्यो बृंहण एव च ॥२७॥

       शतावर्या विदार्याश्च तथा माषात्मगुप्तयो: । श्वदंष्ट्रायाश्च निष्क्वाथाञ्जलेषु च पृथक्‌ पृथक्‌ ॥२८॥

       साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुन: । शर्करामधुयुक्तं तदपत्यार्थी प्रयोजयेत्‌ ॥२९॥

              (इत्यपत्यकरं घृतम्‌ ।)

       घृतपात्रं शतगुणे विदारीस्वरसे पचेत्‌ । सिद्धं पुन: शतगुणे गव्ये पयसि साधयेत्‌ ॥३०॥

       शर्करायास्तुगाक्षीर्या: क्षौद्रस्येक्षुरकस्य च । पिप्पल्या: साजडायाश्च भागै: पादांशिकैर्युतम्‌ ॥३१॥

       गुलि(टि)का: कारयेद्वैद्यो यथा स्थूलमुदुम्बरम्‌ ।

       तासां प्रयोगात्‌ पुरुष: कुलिङ्ग इव हृष्यति ॥३२॥

              (इति वृष्यगुटिका: ।)

       सितोपलापलशतं तदर्धं नवसर्पिष: । क्षौद्रपादेन संयुक्तं साधयेज्जलपादिकम्‌ ॥३३॥

       सान्द्रं गोधूमचूर्णानां पादं स्तीर्णे शिलातले । शुचौ श्लक्ष्णे समुत्कीर्य मर्दनेनोपपादयेत्‌ ॥३४॥

       शुद्धा उत्कारिका: कार्याश्चन्द्रमण्डलसन्निभा: । तासां प्रयोगाद्गजवन्नारी: संतर्पयेन्नर: ॥३५॥

              (इति वृष्योत्कारिका ।)

       यत्‌ किञ्चिन्मधुरं स्निग्धं जीवनं बृंहणं गुरु । हर्षणं मनसश्चैव सर्वं तद्‌ वृष्यमुच्यते ॥३६॥

       द्रव्यैरेवंविधैस्तस्माद्भावित: प्रमदां व्रजेत्‌ । आत्मवेगेन चोदीर्ण: स्त्रीगुणैश्च प्रहर्षित: ॥३७॥

       गत्वा स्नात्वा पय: पीत्वा रसं वाऽनु शयीत ना ।

       तथाऽस्याप्यायते भूय: शुक्रं च बलमेव च ॥३८॥

       यथा मुकुलपुष्पस्य सु(स्व)गन्धो नोपलभ्यते ।

       लभ्यते तद्विकाशात्तु तथा शुक्रं हि देहिनाम्‌ ॥३९॥

       नर्ते वै षोडशाद्वर्षात्‌ सप्तत्या: परतो न च । आयुष्कामो नर: स्त्रीभि: संयोगं कर्तुमर्हति ॥४०॥

       अतिबालो ह्यसंपूर्णसर्वधातु: स्त्रियं व्रजन्‌ । उपशुष्येत सहसा तडागमिव काजलम्‌ ॥४१॥

       शुष्कं रूक्षं यथा काष्ठं जन्तुदग्धं विजर्जरम्‌ । स्पृष्टमाशु विशीर्येत तथा वृद्ध: स्त्रियो व्रजन्‌ ॥४२॥

       जरया चिन्तया शुक्रं व्याधिभि: कर्मकर्षणात्‌ । क्षयं गच्छत्यनशनात्‌ स्त्रीणां चातिनिषेवणात्‌ ॥४३॥

       क्षयाद्भयादविश्रम्भाच्छोकात्‌ स्त्रीदोषदर्शनात्‌ । नारीणामरसज्ञत्वादविचारादसेवनात्‌ ॥४४॥

       तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते । देहसत्त्वबलापेक्षी हर्ष: शक्तिश्च हर्षजा ॥४५॥

       रस इक्षौ यथा दध्नि सर्पिस्तैलं तिले यथा । सर्वत्रानुगतं देहे शुक्रं संस्पर्शने तथा ॥४६॥

       तत्‌ स्त्रीपुरुषसंयोगे चेष्टासंकल्पपीडनात्‌ । शुक्रं प्रच्यवते स्थानाज्जलमार्द्रात्‌ पटादिव ॥४७॥

       हर्षात्तर्षात्‌ सरत्वाच्च पैच्छिल्याद्गौरवादपि । अणुप्रवणभावाच्च द्रुतत्वान्मारुतस्य च ॥४८॥

       अष्टाभ्य एभ्यो हेतुभ्य: शुक्रं देहात्‌ प्रसिच्यते । चरतो विश्वरूपस्य रूपद्रव्यं यदुच्यते ॥४९॥

       बहलं मधुरं स्निग्धमविस्रं गुरु पिच्छिलम्‌ । शुक्लं बहु च यच्छुक्रं फलवत्तदसंशयम्‌ ॥५०॥

       येन नारीषु सामर्थ्यं वाजिवल्लभते नर: । व्रजेच्चाभ्यधिकं येन वाजीकरणमेव तत्‌ ॥५१॥

       तत्र श्लोकौ —

       हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमा: । यत्‌ पूर्वं मैथुनात्‌ सेव्यं सेव्यं यन्मैथुनादनु ॥५२॥

       यदा न सेव्या: प्रमदा: कृत्स्नः शुक्रविनिश्चय: । निरुक्तं चेह निर्दिष्टं पुमाञ्जातबलादिके ॥५३॥

       इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने वाजीकरणाध्याये

       पुमाञ्जातबलादिको नाम वाजीकरणपादश्चतुर्थ: ॥४॥

       समाप्तश्चायं द्वितीयो वाजीकरणाध्याय: ॥२॥

Last updated on June 16th, 2021 at 11:17 am

आयुर्वेद बिरादरी से अनुरोध है कि आवश्यक संशोधनों के लिए मंत्रालय को webmanager-ayush@gov.in पर फीडबैक / इनपुट संप्रेषित करें।

फ़ॉन्ट आकार बदलें
Hindi